________________
09 9 9 9
9 94
परिशिष्ट-३ अकारादि संपुटमा समावेश करायेला ३७३ प्राकृत + २०५ संस्कृत
कुल ५७८ ग्रंथोनुं विषयवार विभाजन • ग्रंथनी सामे आपेल नंबर ते ग्रंथ शास्त्रसंदेशमालाना कया भागमा छे ते दर्शावे छे. भावना (उपदेश) प्राकृत • आख्यानकमणिकोशः ८ | * गुरुदर्शनहर्षकुलकम्
* नव्यमहत्तराऽनुशास्तिः २२ * आत्मबोधकुलकम्
|* गुरुमाहात्म्यकुलकम् २१ * नानाचित्तप्रकरणम् * आत्महितकुलकम् |* गौतमकुलकम्
* नूतनगणिगच्छानुशास्तिः २२ * आत्मानुशासनकुलकम् * चारित्रमनोरथमाला
* पव्वज्जाविहाणकुलयं * आत्मावबोधकुलकम्
* जीवजोणिभावणाकुलयं * पुण्यकुलकम् * इन्द्रियपराजयशतकम् * जीवदयाप्रकरणम्
* पुष्पमाला (उपदेशमाला) * उपदेशकुलकम्-१ • जीवानुशास्तिकुलकम्
* प्रतिसमयजागृतिकुलकम् * उपदेशकुलकम्-२ * ज्ञानप्रकाशकुलकम्
* प्रमादपरिहारकुलकम् * उपदेशकुलक-३ २१ | तपःकुलकम्
* बालावबोधप्रकरण * उपदेशरत्नकोशः * तपःकुलकम्
* भवभावना * उपदेशरत्नाकरः * दानोपदेशमाला
* भावनाकुलकम् * उपदेश(धर्म)रसायनरास: * देशनाशतकम्
* भोजनपूर्वचिन्तागाथाः उपदेशसप्ततिका * द्वादशकुलकम्
* मंगलकुलयं * उपदेशामृतकुलकम् * द्वादशभावना
* मदादिविपाककुलकम् * उवएसचउक्ककुलयं-१
* धम्मारिहगुणोवएसकुलयं * मनोनिग्रहभावनाकुलकम् - उवएसचउक्ककुलयं-२ * धम्मोवएसकुलयं
* मालोपबृंहणा - उवएसमाला * धर्मविधिः
* मिच्छादुक्कडवोसिरणविहिकुलयं७ कर्मविपाककुलकम्
* धर्माचार्यबहुमानकुलकम् * यतिलक्षणसमुच्चयः * कालस्वरूपकुलकम् * धर्मोद्यमकुलकम्
* यतिशिक्षापञ्चाशिका क्षपकस्याऽऽलोचनाऽन्ते भावना २२ * धर्मोपदेशमाला
* योगोद्वाहिलक्षणावली * क्षमाकुलकम् * धर्मोपदेशकुलकम्
* रत्नत्रयकुलकम् * क्षान्तिकुलकम् * धूमावली
* विरतिफलकुलकम् * गुणानुरागकुलकम् * नवकारफलकुलकम्
* विवेककुलकम् * गुरुगुणषट्त्रिंशत्षट्
* नवपदमाहात्म्यगर्भितप्रकरणम् २१ * विवेकमञ्जरी त्रिशिकाकुलकम्
* नवसूर्योपबृंहणाऽनुशास्तिः २२ | विषयनिन्दाकुलकम्
1994402
0
.
94999991w949999994
9 9
७
9
9
9
9
0x9994
9 9
,
21