________________
ववृषुः प्रावृषीवाब्दा ववृषुः प्रावृषीवाब्दा ववृषुस्तत्र पुष्पाणि ववृषुस्त्रिदशाः सार्ध वशं यातेषु निधिषु वशास्पर्शसुखास्वादवशीकरोति यः कश्चिवशीकृतमिमं व्यालवशीकृता परिव्राजैवशीकृताशेषभुवोर्मवश्योऽस्मि व्यन्तर इव वसतिद्वारमायातः वसत्यां तस्थिवांसं वसत्यै याचितां तेन वसन्त इव मलयावसन्त इव वसन्तवसन्तको हस्तिपकोवसन्ततिलके दोष्णा वसन्तदधिपर्णर्तुपणां वसन्तदेवः काम्पील्याद् वसन्तदेवस्तच्छ्रुत्वा वसन्तदेवस्ते भर्ता वसन्तदेवेनाऽन्येद्युः वसन्तदेवो जयन्तिवसन्तदेवो जयन्तिवसन्तदेवो दध्यौ च वसन्तदेवो नाम्नाऽऽद्यः वसन्तदेवोऽप्यवदद् वसन्तदेवो मे भर्ता वसन्तपुरवास्तव्यो वसन्तर्तुरतीयाय वसन्तश्चिन्तयित्वैववसन्तश्रीप्रभृत्यन्तः वसन्तसखसङ्काशवसन्तसमयेनेव वसन्तसमयेऽन्येधुवसन्तसमयेऽन्येधुवसन्तसार्थवाहोऽपि वसन्तसेनया साधू वसन्तसेनां मे यच्छ वसन्तसेना कनक वसन्तसेनाशबरमृगाको वसन्ति योजनशते वसन्ति सन्तः प्रायेण वसन्ति सन्तो यत्राहरपि
४/१/७११ वसन्तेऽथाऽब्रवीद् रामः १०/१३/२५ वसन्तोद्यानपालेन २/३/२९० वसन्तो नाऽपि नो पुत्र१/४/५८५ वसन्तोऽपि जगादैवं ५/५/३३९ वसारुधिरमांसास्थि८/७/५४ वसुदत्तस्ततो गत्वा ६/८/८० वसुदत्तोऽभिधानेन ८/२/५७९ वसुदेवं तथा दृष्ट्वा ८/६/२०२ वसुदेवं देवकी च ७/५/११९ वसुदेवं नमस्कर्तुं ११/१२/१६ वसुदेवं यैकदापि ११/१२/३३ वसुदेवं रहस्यूचे ११/८/१४८ वसुदेवं शौर्यपुरे १/२/१५ वसुदेवः क इत्युक्तस्तया ५/५/४१४ वसुदेवकुमारश्च कंसश्च १०/११/२४ वसुदेवगृहेऽन्येधुर्देवकी ७/३/९६
वसुदेवस्तदाकर्ण्य ८/३/१०५० वसुदेवस्य कनकवत्या५/५/४०३ वसुदेवस्य पुत्रोऽहं ५/५/४४४ वसुदेवेन चाहूताः ५/५/४२६ वसुदेवोऽपि तच्छ्रुत्वा ५/५/४३२ वसुदेवोऽपि तत्रागा५/५/४०८ वसुदेवोऽप्यथावादी५/५/४०९ वसुदेवोऽप्युवाचैव५/५/४४५ वसुदेवोऽवदत् कोऽयं ५/५/४०० वसुदेवोऽवदद्भद्रे ५/५/४२९ वसुदेवोऽवदद्भद्रे ५/५/४९५ वसुधां शासतस्तस्य १०/७/८३ वसुधाया वसून्युच्चै८/९/६९ वसुधारादीनि पञ्चा५/५/४४८ वसुधारा पुष्पवृष्टिः १/३/३४९ वसुधाराप्यभिनवश्रेष्ठिनो ५/३/४७ वसुधाराप्रभृतीनि ३/८/४१
वसुधारामथाऽऽदित्सुं ५/३/४० वसुन्धरवरो देव१०/९/२१७ वसुन्धरां वितन्वानां . ८/३/६३४ वसुन्धराद्धनो दीक्षां ७/८/१४५ वसुन्धरा मरुभूतेर्भार्या ९/४/२८१ वसुपर्वतको तत्र ५/३/१७९ वसुपर्वतको पश्चा९/४/२७६ वसुपूज्य-जयादेव्यौ २/३/५१६ वसुपूज्य-जयादेव्यौ ६/२/२५७ वसुपूज्यनृपोऽप्येव १०/८/२५ वसुभूतिः पुरीमेत्य
७/८/२६५ वसभतिरिति श्रेष्ठी १/२/९९९ वसुभूतिर्गुरोराख्य५/१/१७७ वसुभूतिस्ततश्च्युत्वा ५/५/४५१ वसुरूचे ततो मेऽम्ब१०/१/२५३ वसुर्वसुमतीनाथ७/१०/२३ वसुषेणाभिधानस्या७/१०/१८७ वसेद् ग्रामेऽपि यो ८/३/१७८ वसोः सुताः पृथुवसु८/११/७४ वस्तु चेत् क्षणविध्वंसि ८/७/१२७ वस्त्रपातघटस्यान्तः ८/२/११८ वस्त्रभोज्यादिदौः ८/२/९५ वस्त्राणां सर्वभक्तीनां ८/२/११५ वस्त्राणि कदलीगर्भ ८/५/५५ वस्त्रादिसङ्गरहितो ८/२/७९ वस्त्राभरणसम्भारं त्वं ८/५/२०० वस्त्रालङ्करणैः कल्प८/२/५१६ वस्त्रेण देवदूष्येण ८/३/२१५ वस्त्रे द्वे धातुरक्ते ८/११/१४६ वस्त्रैश्चित्रैर्महामूल्यैः ८/५/२४६ वस्त्विवाऽन्धः पुरोवर्ति८/३/१४८ वहन्तीं सरिदावर्त ८/७/१६९ वहमानारघट्टोत्थैः ८/३/८७ वहिप्रवेशादस्माभिः ८/५/३२५ वाक्छलेनापि न ८/४/२० वाक्पादाङ्कुशयोगेन ८/३/१६० वाग् दृष्टप्रत्यया तस्य ८/३/१६५ वाग्मी सौन्दर्यकन्दर्पो २/२/९
वाङ्मात्रेण न तं ता२/२/१० वाङ्मात्रेणानुमन्तव्य३/३/२०९ वाङ्मात्रेणाऽपि नो
वाचंयमैरिव पिकै१०/४/३६७ वाच उत्फुल्लगल्लानां १०/३/३६ वाचनां ददतः कांश्चित् १०/४/५९३ वाचयित्वाक्षराण्ये६/५/१८ वाचयित्वेति तं लेख १/२/२८५ वाचयित्वेति राज्ञोचे
वाचयित्वेति सा हृष्टा ९/२/२२ वाचस्पतिमतिर्वाचा ७/२/३९२ वाचिकाद्यैरभिनयै७/२/४०० वाचिकैरनुकूलैस्तदेतमत्र ४/२/५६ वाच्यं प्रियं मितं तथ्यं ४/२/६५ वाच्यश्च वाचिकामिदं ४/२/९० वाजिभिः स्वर्णसन्नाहैः ७/५/२७५ वाजीव ग्रामपद्रस्थो
वाजीव ग्रामपदस्थो
११/११/६ ११/११/९ ७/४/२१५ ७/२/४३३ ७/२/४४९ ११/२/८२ १/५/२४१ ७/२/४५१ १/१/३७९ ८/१०/२२४ ११/२/६८२ १/४/५७८ १/४/५४४ १०/३/४५५ ११/२/६२१ २/२/१०७ २/२/४६१ ११/८/३५९ २/४/१०१ ५/१/४३५ १/४/५२६ ७/११/४७ २/६/४९६ ११/७/३१ ९/१/४१६ ८/३/४८१ ६/६/१६३ ४/१/३०१ ८/९/११८ १/१/११४ ६/२/५० २/६/३०७ १/१/१२३ ११/९/१० ११/३/२४० ८/२/१०४ ८/१/८५ २/६/३८० ५/२/१४५ १०/८/१६९ ११/५/४२ ४/१/४१० २/३/४०९ ७/१/३८
।
૨૧૩