________________
ततस्तं श्रुतभृत्साधुसमेतं ततस्तं श्रुतभृत्साधुसमेतं ततस्तक्षशिलाधीशं ततस्तत्कृपया स्वामी ततस्तदनुरोधेन ततस्तदा मृतार्भस्य ततस्तद्रजनीशेषं ततस्तद्वचनाम्लेच्छा ततस्तद्वासलोभेन स ततस्तनयलोभेन ततस्तमभि चेलुस्ताः ततस्तयाऽर्घदायिन्या ततस्तयोविलापैरप्यलिततस्तस्मिन् गतेऽततस्तस्याभवन्नैव ततस्तस्या महाटव्या ततस्तस्याऽहमित्याख्यं ततस्तस्योपरोधेनोदधेरिव ततस्तां लोक इत्यूचे ततस्तां श्रीयकोऽततस्ताः परिधाप्योमौ ततस्तातप्रसादेन ततस्तापसवृद्धस्ताततस्ताभिः कुमारीभिस्तततस्ताभ्यां दशवर्षः ततस्ताभ्यां प्रयान्तीभ्यां ततस्तामङ्गली स्वर्णततस्तामूमिकां स्वां च ततस्तावमिततेजोततस्तावूचतुरिदं ततस्तावेवमूचाते ततस्तितीर्घः संसारं ततस्तृतीययामिन्यां ततस्ते उपतस्थाते ततस्ते कुपिताः सर्वे ततस्ते कुपिताः सर्वे ततस्तेऽदर्शयन् सिंह ततस्तेनाऽग्निहोमेन ततस्ते नारदोऽवोचद् ततस्ते नावमारुह्य ततस्ते पितरोऽवोचन् ततस्ते वणिजो जग्मुः ततस्ते वलिता एके ततस्ते विनयान्मूर्जि ततस्ते साधवो नेमि
११/१/२९३ ततस्ते स्वपुरं जग्मुः ८/३/४२० ततस्तैस्ताड्यमानेन १०/११/९५ ततस्तौ तस्थतुर्ल२/६/६४१ ततस्तौ तामुपादाय ८/२/३६२ ततस्तौ पादचारेण २/२/६६ ततस्तौ यास्यतो मोक्षं १/४/४४८ ततस्तौ लब्धबोधाय ११/१/१९० ततस्तौ विप्ररूपेण २/६/१०६ ततस्त्रिखण्डपृथिवीपतिः ११/९/८० ततस्त्वां शरणं प्राप्तो १/२/८४३ ततान्यथाऽवनद्धानि १०/४/२२५ ततोऽकृतविवाहां ९/१/३०४ ततोऽकृशैन संस्पृष्टः ११/२/३७७ ततो गङ्गामुत्तरीतुं ९/१/१९३ ततो गते चण्डवेगे ७/२/३६८ ततो गतेषु कौमारे १०/६/१३१ ततोऽगाद् द्वारकां ८/६/२३६ ततो गिरिणदीकुञ्जश्म११/८/८७ ततो गिरिणदीदेव्या ४/१/५९ ततो गिरिसरिद्ग्राव २/५/६० ततो गीतविनोदेन ६/२/२५६ ततो गुटिकया वर्णस्वर११/२/१५३ ततो गुरुमनुज्ञाप्य ८/२/७७ ततो गुरूणामभ्यर्णे १०/११/३३ ततो गुरूननुज्ञाप्य ४/७/३९८ ततो ग्रामपुरारण्या ११/२/२५२ ततो घृतवरौ द्वीपा ५/३/२०६ ततो घोषणया राजा ४/७/३६६ ततोऽङ्गलि गलत्पामां ७/९/९१ ततोऽचलितयोः ३/८/६४ ततो जगद्गुरुःशीत८/५/३९४ ततो जगाम भगवान् ३/३/१५० ततो जगाम भगवान् ८/६/३९९ ततो जगाम याम्यायां ८/११/२९ ततो जटायुरमरो १०/१/१४२ ततो जमालिः सङ्ग्रेन
ततो जमालिरेकाकी ७/८/६७ ततो जम्बूकुमारोऽपि ८/१०/७८ ततो जयजयाराव: ८/११/८१ ततो जयजयारावै१०/१०/८९ ततो जयजयेत्याशी: १/१/८७७ ततो जयश्रीनिवासं १/२/२३३ ततो जवनिकां वेगाद८/१०/२५३ ततोऽजष्टङ्कणेऽभूवं
७/२/१०० ततो जहार दीर्घस्य ७/२/३७५ ततो जालकपाटानि ८/६/१६२ ततो ज्ञानत्रयधरो ८/७/७६ ततोऽज्ञासिषमवधे ९/१/१७० ततोऽज्ञासीन्मृतं ७/१०/२४२ ततो दशमपूर्वस्य ७/१०/१७४ ततो दावानले दीप्ते ४/७/३४५ ततो दुर्भिक्षमाहा११/८/३ ततो दूरं प्रयातौ तौ २/६/११४ ततो दृढरथोऽप्येवं १/२/५५५ ततोऽदृष्टाब्दतोयेन ४/७/२४३ ततो दृष्टिविषः सर्पः १/६/४६४ ततो देवोपनीतानि ११/६/१६२ ततो देहाद् विभिन्नोऽय८/२/४२९ ततो द्वादशयोजन्यां ३/५/५६ ततो द्वादशयोजन्या ८/८/३३ ततो द्विगुणद्विगुण १०/११/१० ततो द्विजवरेणोचे १०/१२/३४ ततो द्वितीयस्तस्याङ्-ि १/३/५८८ ततो द्विस्त्रिश्च राज्यार्थे ११/९/३८ ततो द्वीपकुमारेषु १०/६/२३१ ततो धनधनवतीभवा१०/१२।८१ ततो धनुषि सन्धाय ७/११/७३ ततोऽधावत् स्वयं । ११/२/६४८ ततो ध्यात्वा नृपोऽप्ये२/१/२६५ ततो नत्वा प्रभुं कृष्णः २/३/७०३ ततो नन्दां समानेतु८/५/३६३ ततो नन्दीश्वरद्धीपे ४/७/३९७ ततो नमिविनम्याख्यौ ५/२/२१० ततो नमुचिरित्यूचे १०/३/३७ ततो नरशतोद्वाह्यां १०/३/५९५ ततो नरेन्द्रस्तत्रागात्तं । १०/४/६०२ ततो नरेन्द्रैर्भूयोभिः १०/१/१९७ ततो नरेश्वरवरः ७/१०/१६१ ततो नलः कदम्बश्च १०/८/८४ ततो नलः सुसुमारनगर१०/८/९९ ततो नलोऽमलयशाः ११/२/१६४ ततो नवनवेनेव प्रेम्णा २/३/३७१ ततो नवसु मासेषु ७/३/२९८ ततो नवसु मासेषु १/४/२१९
ततो नवसु मासेषु १/३/२०४ ततो नवसु मासेषु ११/९/४५ ततो नवसु मासेषु ८/२/२८८ ततो नवसु मासेषु
ततो नवसु मासेषु
९/१/४४५ ६/६/१९८ ५/४/८० ८/३/८५९ ८/१२/३ ११/१३/१० ८/३/८८१ ११/८/३८३ ९/१/५२ ५/४/३४६ ८/६/२३२ १०/३/२५२ २/६/६४४ १/१/३६४ ५/५/१३४ २/३/७५६ २/३/५८७ ९/१/१८२ २/६/४८२ . १०/९/२१० १/२/१९९ ८/९/३६६ ४/१/७०९ ८/१०/१६४ ९/१/४८२ ८/१०/२६३ १०/६/१७७ १/६/५६३ १/४/४८८ ६/८/१७७ २/१/२३७ ९/१/४१८ ५/१/४४३ २/३/१६३ ८/३/४२५ ८/३/९१५ ८/३/९३० १०/७/४८ १/२/२६४ २/२/१२३ ३/१/१३२ ३/२/६२ ३/३/१८० ३/४/३७
'उमाप
૯૮