________________
कहं बेइज्ज
तं च कहं वेइज्जइ ?
तं च कहं वेद ?
तं च कहं बेहज ?
तं च किर रूववंतं
तं च भिक्खू परिणाय
तं च भिक्खु परित्राय तं च भिक्खू परिवाय तं च महासेणवणो
तं च समालोयण०
तं च सि वालग्गाही
तं च होज्ज अकामेण,
तं चावसाणमंगल०
तं चिय देहाईणं
तं चिय रिउत्तमयं
तं चि सत्थऊ
तं चेव समइरेगं बलिस्स
तं जइ इच्छसि गंतुं
तं जई जिणवयणाओ
तंज जीवो नासे
तं जड़ ताव न मुच्चइ जीवो
तंज सव्वणयमयं
तं वाणं सास वासं, तंडुलजल आयाणे पुप्फफले तं तच्च निव्वाणं
तं तह दुल्लहलंभं विज्जु
तं ता नियमा जीवो
तं तारिसगं रयणं
तं तिविहं बिइयाए तंतिसमं तालसमं पादसमं तंतिसमं तालसमं वण्णसमं तंतू पडोवा
तं तेण तओ तंमि व तं तेण तस्स तंमि व संपवतोऽलंकारे तं दाइए जिणिदो एव तं दार्णि सोयकरणं तं दिव्यदेवधोसं सोऊणं तं दुविगप्पं छउमत्थ
तं दुविगप्पं निव्विस०
दुविहं सुनो अ तं देहवासं असुइं असासयं,
तं न जओ तच्चत्थे
तं न जओ नीवगुणो तं न दसदिसागारं
त
न भव जेण दुमा तं नाऊण कसाए चउरो
(आ.नि.) १८३ (आ.नि.) ४५५ (आ.नि.) ७४३ तं नाणकुसुमबुद्धि
(त.प.) ११८ (सूत्र) २४३
सोडं बितिओ पासंतो भूयाई
(सूत्र.) ७७ तं नामाइ चउद्धा (सूत्र.) १९४ तं नेइ पिता तीसे पुच्छण (विशे.) २०८९ तं पव्वइयं सोड (विशे.) २७६ तं पव्व (आ.नि.) १२५८ (द.वै.) १३९ तं पासिऊण इड्डि (विशे.) २८०२ तं पासिऊणमिज्जंतं, (विशे.) १९२० तं पासिऊण संविग्गो, (विशे.) २२२८ तंपि न रूवरसत्थं न (विशे.) १८४ तंपिय सुक्के सुक्कं भंगा (दे.प.) ५३ तंपिय ह भावमंगल० (म.प.) २०२ (विशे.) २५९२
तंपि सुभेयरभावो तं पुण चउव्विहं णेय० तं पुण णामं तिविहं इत्थी तं पुर्ण पाव वा
(विशे) ५४३ (म.प.) ५६७ (विशे.) २४८०
तं पुव्वनेहेण कयाणुरागं पेहई मियापुते,
(उत्त) ८९७ (पि.नि.) ३८९ तं फासेहि चरितं (विशे.) ३४४० तंबाए नंदिसेणो पडिमा (आ.नि.) ८४० तं बितऽम्मापियरो, छंदेणं (विशे) ५४२ तिम्मापियरो, सामत्रं तं (म.प.) ५४४ तं बुद्धिमएण पण (विशे.) ३५२३ तं बुद्धिमएण पडेण (स्था.) ७५ भत्तपाणं तु (दश) १७३ तं भवे भत्तपाणं तु, (विशे.) २३४० तं भवे भत्तपाणं तु, (विशे.) ८१ तं भवे भत्तपाणं तु, (विशे.) ३३०३ तं भवे भत्तपानं तु (आ.नि.) भा. २२ तं भवे भत्तपाणं तु (आ.नि.) ४२३ तं भवे भत्तपाणं तु, (त.प.) २९ तं भये भत्तपाणं तु (आ.नि.) ५९९ तं भवे भत्तपाणं तु. (विशे.) १२८० तं भवे भत्तपाणं तु (विशे.) १२७१ | तं भवे भत्तपाणं तु, (आ.नि.) भा. २४१ तं भुंजमाणा पिसितं (द.वै.) ४८१ तं मंगलमाईए (विशे.) १८८१ तं मग्गं णुत्तरं सुद्धं, (विशे.) ३४२८ तं मग्गिज मुझेण (विशे.) २७०० तं मण्णसि जड़ बंधी
तं नानदंसणाणं चारिततं नाणन्तरसेलेसी
So
लओ केसि
(दश.) १०५ तं मण्णसि पच्चक्खा(म.प.) ३३ तं मन्त्रसिणेरड्या (विशे.) ११११ तंमि सिलायल पुहवी (भ.प.) ७ तं मुयह रागदोसे सेयं (विशे.) ३०४९ तंमूलं संसारं जणेड़ (विशे.) २९९४ तं लयं सव्वसो छित्ता, (सू.नि.) १९६ तं वंजणोग्गहाओ (विशे.) १६०५ तं वयणं सोऊणं अह (आ.नि.) ६०२ तं वयणं सोऊणं नगराओ (विशे.) १३४५ तं वयणं सोकणं गया (उ.नि.) २९९ संजयस्स सव्य० (उत्त) ३४४ तं सण्णावंजणलद्धि (उत्त) ७४९ तं समासओ चडव्विहं
तं समासओ चउव्विहं तंसि नाहो अणाहाणं, तंसि भगवं अपने अहे
(ग. प.) ५८ (पि.नि.) ६०८ (विशे.) ४८ (विशे.) २१३० (विशे.) ४०२ (अनु.) १८ (विशे.) ३२३८ (उत्त) ४०२
तं सीहसेणगयवरचरियं तं सोऊण कुमारो भीओ तं होइ सगाल जं आहारेड तइअं च दसं पत्तो, पंचयामतइअमवच्चं भज्जा तइआ करणंमि कया तइए आयारकहाउ खुड्डिया तइए आहाकम्मं कडवाई तइए एसो अपरिग्गहो
(उत्त.) ५८८
(म.प.) १७३ (आ.नि.) ४८४ (उत्त.) ६५७ (उत्त.) ६०६ (विशे.) १०९५ (आ.नि.) ९० (द.वै.) १०० (द.वै.) १०२ (द.वै.) १०९ (द.वै.) १११ (द.वै.) ११३ (द.वै.) ११७ (द.वै.) ११९ (द.वै.) १२१ (द.वै.) १२३ (द.वै.) १७४ (द.वै.) १७६ (सूत्र) ७०६ (विशे.) १३ तओ को पभायमि (सूत्र) ४९८ तओ कारणमुप्पण्णे, (विशे.) २४८८ तओ काले अभिप्पेए, (विशे.) १८०५ तओ केसिं बुवंतं तु,
तइए जयंतछलणा सज्झा - तइए निसाइयारं चितड़ तइवि अविहिगहि तइएवि य जयणाए नाणत्तं तइयकसायाणुदए तइयकसायानुदए पच्चतइयम्मि अंगचिट्ठा भासिय तइयस्मि अदायणया तइयम्मि करं छोढुं उल्लिचइ
तइयसमयम्मि मंथं० तइयाइसु तिसु ओस० तइयाए पोरिसीए, भत्तं तइया कीस न हायइ जीवो तईयाए मंदया नाम,
तओ आउ परिक्खीणे,
तंतु
(विशो.) १८८८
(विशे.) १८६७
(म.प.) ४५६ (म.प.) १९९
(ग. प.) १३३ (उत्त.) ८५९
(विशे.) २७४ (आ.नि.) भा.७४
(उ.नि.) ३७० (आ.नि.) ४२५
(विशे.) ८१२ (विशे.) ६६४
(नन्दी) ५९ (नन्दी) ७५
(उत्त.) ७३६
(आ.) ७९
(म.प.) ५११ (उ.नि.) ३४७ (पि.नि.) ६५५ (त. प.) प्र. / ३ (आ.नि.) ४६६
(अनु.) ६० (दश.) २१ (सु.नि.) ३२
(आचा.) २३६
( आचा.) २९१ (आ.नि.) १५२७ (ओघ.) भा. २९९ (ओघ) ६२१
(विशे.) १२३४ (आ.नि.) ११० (आचा.) २५३
( आचा.) २९९ (पि.नि.) ३९९ (विशे.) ३०५३
(विशे.) २७०९
(उत्त.) १००४ (म.प.) ५६५
(त.प.) ३४
(उत्त.) १८७
(उत्त) ७१४ (द.वै.) १६२ (उत्त.) १५८
(उत्त.) ८३८