________________
काऊण समणरूवं तहिअं
किं कारओ य करणं काऊण समणरूवं तहिअं (उ.नि.) ३६८ कायस्स उ निक्खेवो (आ.नि.)१४२९ कालेण कओ कालो (आ.नि.)७२९ काए उस्सग्गम्मि य (आ.नि.) भा.२२८ कायस्स फासं गहणं (उत्त.) १२०१ कालेण कालं विहरिज्ज (उत्त.) ७५४ काएविय अज्झप्पं वायाइ (आ.नि.)१४७० कारणअविभागाओ कारण- (दश.) भा.४५ कालेण णिक्खमे भिक्खू, (उत्त.) ३१ काए सरीर देहे बुंदी य (आ.नि.)१४४६ कारणओ उड्डगहिते (द.नि.) ८२ कालेण निक्खमे भिक्खू, (द.वै.) १६३ काओ कस्सइ नाम कीरइ (आ.नि.)१४३१ कारणकज्जविभागो दीव- (आ.नि.)११५६ कालेण पुच्छे समियं (सूत्र.) ५९४ कागसियालक्खइयं दविअरसं(ओघ.) ५९४ कारणमंतं मोत्तुं (विशे.) ११३८ काले तिपोरसिऽट्ठ व (आ.नि.)१३५१ कागसुणगाण भक्खे- (त.प.) ९४ कारणमकारणेणं (ग.प.) ९९ काले पवड्डमाणे (विशे.) ६१८ काऽणुवओगम्मि धिइ (विशे.) १८८ कारणमहवा छद्धा (विशे.) २११२ काले य पहुप्पंते (ओघ.) ५१९ का देवदुग्गई का अबोहि (आ.प.) ३८ कारणविभाग-कारण- (दश.) २२५ काले य महाकाले सुरुव (दे.प.) ६९ का पुण सा संवज्झइ (विशे.) ३५२० कारणसरिसं कज्जं (विशे.) १७७३ काले य महाकाले सुरूव (प्रज्ञा.) १५० कामं अकामकामी
(ओघ.) ७६ काले य महाकाले सुरूव (भग.) २९ कामं असंजयस्सा (द.नि.) १३० कारुन्नामयनीसंदसुंदरो (भ.प.) १९ काले विणए बहुमाणे . (दश.) १८४ कामं उभयाभावो तहवि (आ.नि.)११३४ कालं छंदोवयारं च, (द.वै.) ४३५ कालेवि नत्थि करणं (आ.नि.)१०१८ कामं चरणं भावो तं पुण (आ.नि.)११४० कालंतरनासी वा (विशे.) १९८२ काले सुरुव पुण्णे (दे.प.) ७७ कामं तु देवी हिवि (उत्त.) ११५३ कालचउकं उक्कोसएण (आ.नि.)१३९४ कालो कालाईयं - (विशे.) १४९३ कामं तु निरवसेसं सव्वं (द.नि.) ३७ कालचउक्के णाणत्तगं तु (आ.नि.)१३८७ कालो खित्तं दव्वं (विशे.) ६२३ कामं तु सव्वकालं पंचसु (द.नि.) ८७ कालचउक्के णाणत्तयं (ओघ.) ६५९ कालो जो जावइओ जं (सू.नि.) १० कामं तु सासयमिणं (सू.नि.) ३९ कालजतिच्छविदोसा (आ.नि.)८८३ कालो जो जावइओ जं (उ.नि.) १९७ काम दुवालसंगं जिणवयणं (सू.नि.) १८८ कालत्तएवि न मयं जम्मण- (च.प.) ४५ कालोत्ति मयं मरणं (विशे.) २०६६ काम दुवालसंगं पवयण- (द.नि.) ३५ कालपुरिसे व आसज्ज (ओघ.) ५६१ कालो परमनिरुद्धो अवि- (त.प.) ५७ कामं देहावयवा दंताई (आ.नि.)१४०९ कालमकाले सण्णा कालो (ओघ.) ३१० कालो य नालियाइहि होई (दश.) ६२ कामं भवियसुराइसु (आ.नि.)१४३८ कालमणंतं च सुए (विशे.) २७७५ कालोऽवि दव्वधम्मो (विशे.) १५३९ कामं सयं न कुव्वइ (पि.नि.) १११ कालमणंतं च सुए अद्धा- (आ.नि.)८५३ कालो संझा य तहा (आ.नि.)१३७६ कामं सुओवओगो तवो- (आ.नि.)१३३९ कालम्मि बीयपोरसी (विशे.) १४०३ कालो सझा य तहा (ओघ.) ६४७ कामग्गहविणिम्मुक्का (इसि.) २८।१८ कालविवज्जयसामित्त० (विशे.) ८७ कालो समयादीओ (द.नि.) ५६ कामभुअंगेण दट्ठा (भ.प.) ११० कालस्स समयरूवण (विशे.) १४०२ कावोया जा इमा वित्ती, (उत्त.) .६१५ कामभोगाभिभूतप्पा (इसि.) २८।१० काला असुरकुमारा नागा (प्रज्ञा.) १४६ कासइ तयन्नवइरेग० (विशे.) १८६ काममोहितचित्तेणं (इसि.) २८।११ कालाएँ सुण्णगारे सीहो (आ.नि.)४७६ कासखुअजंभिए मा हु (आ.नि.)१५११ कामविडंबणचुक्का कलिम- (च.प.) ३९ कालियसण्णित्ति तओ (विशे.) ५०९ कासवगुत्ता सव्वे (आ.नि.)३९४ कामसल्लमणुद्धित्ता (इसि.) २८१६ कालियसुयं च० (विशे.) २२९४ कासेसु य भद्दगपावएसु (ज्ञाता.) ५२ कामाण उ णिक्खेवो (उ.नि.) २०८ कालियसुयं च इसिभासि- (आ.नि.) भा.१२४ काहिइ नाणच्चायं (विशे.) ११६१ कामाण मग्गणं दुक्खं (इसि.) २८९ कालियसुयअणुओगस्स (नन्दी) ३५ । काहीउ कहेइ कहं (ओघ.) भा.२२४ कामाणुगिद्धिप्पभवं खु (उत्त.) ११५६ कालीपव्वंगसंकासे, (उत्त.) ५१ काहु ? उदिढे नेगम (आ.नि.) भा.१७७ कामा मुसामुही तिक्खा (इसि.) ४५।४६ काली सुकाली महाकाली (अन्त.) १० किं अद्धिइत्ति पुच्छा (पि.नि.) ५१० कामासत्तो न मुणइ गम्मा- (भ.प.) ११३ काले अपहुप्पंते सामन्ने (भ.प.) ५८ किं इत्तो लट्ठयरं (म.प.) १४४ कामेहि ण संथवेहि (सूत्र.) ९४ काले असंखये दीव० (विशे.) ६१६ कि कंचुओ व्व कम्म (विशे.) २५२२ कामो चउवीसविहो (दश.) २५९ काले कालण्णाणं भव्व- (जंबू.) ३४ कि कइविहं कस्स (विशे.) १४८५ कायं वायं च मणं च (दश.) १३५ काले कालण्णाणं भव्व- (स्था.) ११७ कि कइविहं कस्स- (विशे.) ९७४ कायकिरियाइरितं (विशे.) ३६२ काले काले य मेहावी (इसि.) २८।२१ किं कइविहं कस्स कहि (अनु.) १३४ कायठिई खहयराणं, (उत्त.) १५४७ काले चउण्ह वुड्डी (विशे.) ६१७ किं कइविहं कस्स कहि (आ.नि.)१४१ कायठिई थलयराणं, (उत्त.) १५४१ काले चउण्ह वुड्डी, (आ.नि.)३६ किं कज्जते उ दीणस्स (इसि.) ३४।४ कायठिई मणुयाणं, (उत्त.) १५५६ काले चउण्ह वुड्ढीकाल- (नन्दी) ५४ कि कय किं वा सेसं (ओघ.) २६३ कायवइमणो तिण्णि उ (पि.नि.) भा.१७ कालेण असंखेणवि (आ.नि.)५७५ किं कयमकयं कीरइ (विशे.) ३३६४ कायसा वयसा मत्ते, वित्ते (उत्त.) १३७ कालेण कओ कालो (विशे.) २०६७ कि कारओ य करणं (विशे.) ३४२५
SUCEETEELLETTE ESSEETTOEICETTELSE
MOBETTLEBELLEITERLEITELLELELLEICEIIEELELLE
IDEEEBILLETTEILLESELE ELITEETILLELIEZELEBILLET
३४