________________
9 9 99
परिशिष्ट-३ अकारादि संपुटमा समावेश करायेला ३७३ प्राकृत + २०५ संस्कृत
कुल ५७८ ग्रंथोनुं विषयवार विभाजन ग्रंथनी सामे आपेल नंबर ते ग्रंथ शास्त्रसंदेशमालाना कया भागमां छे ते दर्शावे छे. भावना (उपदेश) प्राकृत * आख्यानकमणिकोशः * गुरुदर्शनहर्षकुलकम्
* नव्यमहत्तराऽनुशास्तिः • आत्मबोधकुलकम् | गुरुमाहात्म्यकुलकम्
* नानाचित्तप्रकरणम् • आत्महितकुलकम् * गौतमकुलकम्
* नूतनगणिगच्छानुशास्तिः * आत्मानुशासनकुलकम् * चारित्रमनोरथमाला
* पव्वज्जाविहाणकुलयं - आत्मावबोधकुलकम्
* जीवजोणिभावणाकुलयं * पुण्यकुलकम् * इन्द्रियपराजयशतकम् | * जीवदयाप्रकरणम्
* पुष्पमाला (उपदेशमाला) ८ * उपदेशकुलकम्-१ * जीवानुशास्तिकुलकम्
* प्रतिसमयजागृतिकुलकम् ७ * उपदेशकुलकम्-२ |* ज्ञानप्रकाशकुलकम्
प्रमादपरिहारकुलकम् * उपदेशकुलक-३ | * तपःकुलकम्
बालावबोधप्रकरण - उपदेशरत्नकोशः * तपःकुलकम्
भवभावना * उपदेशरत्नाकरः | दानोपदेशमाला
भावनाकुलकम् * उपदेश(धर्म)रसायनरासः * देशनाशतकम्
भोजनपूर्वचिन्तागाथाः * उपदेशसप्ततिका * द्वादशकुलकम्
मंगलकुलयं * उपदेशामृतकुलकम् * द्वादशभावना
मदादिविपाककुलकम् * उवएसचउक्ककुलयं-१
* धम्मारिहगुणोवएसकुलयं * मनोनिग्रहभावनाकुलकम् । उवएसचउक्ककुलयं-२ * धम्मोवएसकुलयं
मालोपबृंहणा उवएसमाला * धर्मविधिः
* मिच्छादुक्कडवोसिरणविहिकुलयं७ * कर्मविपाककुलकम्
धर्माचार्यबहुमानकुलकम्
यतिलक्षणसमुच्चयः • कालस्वरूपकुलकम्
धर्मोद्यमकुलकम्
यतिशिक्षापञ्चाशिका क्षपकस्याऽऽलोचनाऽन्ते भावना * धर्मोपदेशमाला
* योगोद्वाहिलक्षणावली - क्षमाकुलकम् * धर्मोपदेशकुलकम्
* रत्नत्रयकुलकम् - क्षान्तिकुलकम् * धूमावली
* विरतिफलकुलकम् * गुणानुरागकुलकम् * नवकारफलकुलकम्
* विवेककुलकम् * गुरुगुणषट्त्रिंशत्षट्
* नवपदमाहात्म्यगर्भितप्रकरणम् २१ * विवेकमञ्जरी त्रिशिकाकुलकम्
* नवसूर्योपबृंहणाऽनुशास्तिः २२ | - विषयनिन्दाकुलकम्
21
099 9 9 9 94 0999999999
GWGGGGGGmWGG GGGG
2GGG.