________________
अपरिमियनेहवुड्ढी दासत्तं
अपरिमियनेहबुद्धी दास (पि.नि.) ३१८ अपरिस्सावी सम्मं समपासी (ग.प.) २२ अपसत्थो य असंजम (पि.नि.) ६३ अपस्समाणो परसामि अपहुप्पंते काले तं अपासत्थाए अकुसीलयाए
अपुच्छिओ न भासिज्जा, अव्वेणं तिपुंजं अपुहत्तपुहत्ताइं निद्दिसिउं
अहुत्तमासी व अपुहुत्तमे भावो अपुहुत्ते अणुओगो चत्तारि अत्ते अणुगो
अप्पं च अहिक्खिवति, अप्पं च आउं इह माणअप्पं तिरियं पेहाए अप्पि अप्पंपि भावसल्लं जे अप्पंपि भावसल्लं जे अप्यपि सुमहीय अप्यपि सुमहीयं
अप्पं सुकं चहुं ओयं अप्पकता वराहेहिं जीवा अप्पकता वराहोऽयं अप्पक्खरं महत्वं महक्खर अप्पावरं समासो
अप्पक्खरमसंदिद्धं अप्परगंधमहत्वं
अप्परगंधमहत्थं बत्तीसा
(सम.) ५४
(ओघ.) भा.६४ (द.नि.) १४० (द.वै.) ३८१ (विशे.) १२१८
अप्पणट्ठा परट्ठा वा, अप्पणट्ठा परट्ठा वा, अप्पणावि अणाहोऽसि अप्पो अहि बा अप्पत्तकारी नयणं अप्पत्तम्मि य ठवियं अप्पत्ता उ चउत्थे जाला अप्पत्तिअं जेण सिआ, अप्पत्ते अविलंभो हाणी अप्पत्ते चिय वासे सव्वं अप्पतेच्चिय वासे
(दश) ४ (विशे.) २२८५ (विशे.) २२८१ (आ.नि.) ७७३ (विशे.) २२८६
(उत्त) ३१९ (इसि.) ४५/१ (आ.) ६२ (म.प.) २२६ (महा.) २६ (विशे.) ११५५
(आ.नि.) ९९
(विशे.) ९९९ (आ.नि.) ८८० अप्पत्ये वा महागधे (द.वै.) ३२३ अप्पच्चिय सिवमग्गो (विशे.) २९५६ अप्पच्छंदमईओ (विशे.) १४४९ अप्पडिलेहि अकंटाविलम्मि (ओघ.) १९६ अप्पडिलेहियदोसा वसही
(ओघ.) १३० (द.वै.) २२० (द.वै.) ४२८ (उत्त. ) ६९२ (सम.) ३४ (विशे.) ३४० (पि.नि.) २८९ (पि.नि.) ५५१ (द.वै.) ३८२ (ओप.) प्र./ १८ (ओघ.) ३५१ (पि.नि.) २६
अ
अप्पपाणेऽप्पबए वा, (उत्त) ३५ अप्पपिंडास पाणासि, ( सूत्र ) ४३५ अप्पभु भयगाईया उभाएगतरे (ओ.) भा. २४२ (म.प.) ८० (गणि) ६८ (उत्त.) ६७५ (ओघ.) ४७१ (उत्त) ७१७ (द.वै.) ५१५ (इसि.) ९।१७ (म.प.) ५०८
| अप्पविहाणी जाहे धीरा अप्पसत्थेसु लग्गेसु, सव्वअप्पसत्थेहिं दारेहिं, अप्यहुसंदिट्टे या भिक्खा अप्पा कत्ता विकत्ता अप्पा खलु सययं रक्खि अप्पा ठी सरीयणं अप्पाणं निदंतो उत्तरिकअप्याणमेव जुज्झाहि, अप्पा नई वेयरणी,
अप्पा मूलगुणेसुं विराहणा अप्पामेव दमेयव्वो, अप्पा | अप्पारोही जहा बीयं
(दे.प.) ९६ (द.नि.) ९१ (उत्त.) १०९ (आ.नि.) ११२५ (ज्ञाता.) ६ (आ.नि.) १८१
(स्था.) ३०
(आ.नि.) ४५३ (सूत्र) १७२ (सूत्र) १८३
अप्पाहि अणुन्नाओ ससहाओ (ओघ.) ११ अप्पड्डियाओ तारा अप्पिणह तं बइल्लं अप्पिया देवकामाणं, अप्पुव्वं गुणं अद्वर्ण (इसि.) २८१३ अप्पुव्वण्णाणगहणे सुय (इसि.) २८/१२ अप्पुव्वनाणगहणे सुय(ओघ.) भा. ११ अप्पुव्वनाणगहणे सुब(विशे.) २७९५ अप्येगे खुधियं भिक्खु, (आ.नि.) ८८६ अप्येगे नायणो दिस्से अप्पेगे पडिभासंति, अप्येगे पलियंते सिं अप्येगे व जुंजति, अप्पे जणे निवारेह अप्पेण अप्पं इह वंचइत्ता, अप्पे सिआ भोअणज्जाए, अप्पोदगा य मग्गा वसुहावि अप्पोले मिठ म्हं अप्फेया अइमुत्तग णागलया अप्फोवमंडवंमी, झायई अफासुय कय कारिय अफासुयपडिसेविय णामं
(सूत्र.) १७३ (सूत्र.) १७९ (सूत्र) १७४ (आ.) ८४ (सूत्र) ३२५ (द.वै.) १३३ (ओघ.) १७२ (ओघ.) भा. ३२२ (प्रज्ञा) ३२ (उत्त.) ५३४
अभचरिअं घोरं अधवारी जे केई अबद्धियस्स दोसे अबले जह भारवाहए, अबहुस्सुए य जे केई. अब्भंगिय संवाहिय
| अब्भत्थणाए मरुओ अब्भत्थे वा उचियं अब्भस्स निम्मलत्तं अब्भागमितंमि वा दुहे, अब्भादिविगाराणं जह अब्यासवित्ति छंदाणुवत्तणं अव्माहवंमि लोगंमि, अब्धिंतरं च तह बाहिरं अब्भितरत्ति तेणं
अब्भितरत्ति भणिए अब्भितरपरिभोगं उवरिं
(उत्त.) २५३ (उत्त) ७१६ (ओघ.) २१४ (उत्त.) १५ | अब्भितरपरिभोगं उवरि (इसि.) २४।२६ अभिंतरबाहिरए सव्वे | अभितरबाहिरणं तवो| अभिंतरबाहिरियं अब्धिंतरमललित्तोवि अब्धिंतरया खभिया अब्धितरलडीए
अमितरलीए, उ
अमितरलद्धी सा अब्धिज्जपिज्जकंगू
अब्अतरमिह एसो
अब्युज्जयं विहारं इच्छं
अपुण्यं विहार इत्यं अब्जयं विहारं इत्थं अब्भुट्ठाणं अंज (गंज) लि
अब्भूद्वाणं अंजलि अब्भुट्ठाणं अंजलि अब्भुट्ठाणं गुरुपूया, अब्भुट्ठाणं नवमा, दसमा अब्भुद्वाणे विणए परकमे अधुट्ठियं रायरिसि अब्भुवगत गतवेरे णार्ड
(उत्त.) २३३ (इ.नि.) ११० (आ.नि.) ६६९
अब्भुवगमम्मि नज्जइ अब्भोज्जे गमणाइ य
(पि.नि.) १९० (सूत्र.) २२६
अभुंजिया नमी विदेही, | अभए सिद्धि कुमारे अभए सिद्धि कुमारे देवी अभओ पत्थिवा! तुझं,
(नन्दी) ७२ (आ.नि.) ९४९ (उत्त.) ५४०
अभणतस्स उ तस्सेव सेसओ (ओघ) ५९१ अभतट्ठियाण दाउं अण्णेसि (ओघ) ३९३
(दश) भा.३ (सू.नि.) ८९ (द.वै.) २२४
अभतट्ठियाण दाउं अण्णेसिं
(त. प.) ८३ (आ.नि.) ५४९ (उत्त.) १६६ (आ.नि.)६८०
(सम.) ३३ (विशे.) २६१५ (उत्त) ३०४ (सम. ) ४६ (पि.नि.) ४२३
अब्भंतरंसि कुणिमं अब्भंतर मज्झ बहि अम्मत्तं सव्यओ सव्वं,
(विशे.) २९८
(अनु.) ११७
(सूत्र.) १५९ (विशे.) १६२९ (दश) ३१३
(उत्त) ४४३
(म.प.) २१२
(विशे.) ७७०
(विशे.) ७६८ (पि.नि.) ३० (ओघ.) ३५४
(भ.प.) १३१ (ओघ.) भा. १६८
(म.प.) १५९ (आ.नि.) १४१०
(उ.नि.) १३२
(विशे.) ७५२
(आ.नि.) ६३
(विशे.) ७५३
(पि.नि.) ६२४
(अनु.) ६९
(म.प.) ८
(म.प.) ३०७
(महा.) १२६
(उत्त.) ११११
(दश) ३१२
(दश) ३२२
(उत्त.) ९८०
(उत्त.) ९७७ (आ.नि.) ८४८