________________
७१५०
७५५ लगाज
रायग्गिहम्मि नयरे, रायग्गिहम्मि नयरे, रायपुरिसेहिं तत्तो, रायपुरिसेहिं पणिहित्ते, रायम्मि जीवमाणे, न रायरिसी महसेणो, रायसिरी परमत्थेण, राया वि उवक्खित्तो, राया वि चित्तलिहियं राया वि तम्मि समए, राया वि तुरगकरिरहवरेहिं, राया वि देज्ज वसुहं, राया वि पयट्टरहट्ट-जंतराया वि बंभणो इह, राया वि वइयरमिमं, राया वि विम्हियमणो, राया वि सहं सुण्णं राया सव्विड्डीए, सव्वेणं राहावेहसमुज्जय-मणुयस्स रिउगम्मत्तप्पमुहा, रिउणो लहंति छिड्डु, रिउपरिभवलक्खणतिक्खरिउसई असुणंतो, तत्तो रिउसेण्णं पइ अंधो, रिजुसेटिं पडिवण्णो, रिज्जइ सिज्जइ खिज्जइ, रिटुं पि पुव्वमुणिणो, रिद्धिप्पबंधबंधुर-विमाणरिसिणो य बंभणा रुंभइ स कायजोगं, रुइयऽत्थपयरिसाऽऽरोवणं रुटेण सेट्ठिणा जंपियं रुट्ठी दिद्विहुयासेणं, रुद्देण जंपियमऽहं, निययअजे रुद्दो य दुट्ठसीलो, गेहाउ रुद्दो व्व अजसमऽसमं, रुद्धपसरं अकज्जे, कज्जे रुप्पसुवण्णाण चया, आणारुवमयट्ठाणमिमं, तइयं रुहिरद्दमुंडमंडियधरित्ति, रुहिरपिसियाइधाऊण, जह रूवं उच्चं गोयं, अविसंवाओरूवविणिज्जियमयणो, रूवाऽऽगरिसियहिययाए, रूवाऽऽरोग्गाऽऽईहिं
रूवे चक्खू मिहुणे, ५९०० रूवेण जोव्वणेण य, ९५५१ रे जीव! मणागं पि| ४२८८ रे दुस्सिक्ख दुरासय !, ९८६८ रे पावा ! तुम्हाणं, भेएणं १२५५ रे पुत्ता ! सुयह खणं, ३१५७ रे पुरिसा! उच्चतरुम्मि, १६७ रे रड्डुडोड्ड ! वच्चिहसि, ४७६८ रे! रे! कहिं गमिस्सह, ९०५४ रे! रे! देवयभूयं, ५६०२ रे रे पुरिसा ! जइ मज्झ, ८५७८ रेरे पुरिसाऽहम! ६५५० रे! रे! पुरीए जस्सऽत्थि, १३८४ रे! रे! मारेह लहुँ, ३७३ रे! रे! सिग्धं सण्णाह१२९ रे! वज्जकुंभियामज्झ४८३८ रेवणियाऽहम! जइ ९८९४ रेवयगिरिम्मि य जिणो, ७०६२ रेवययगिरिविराइय-विसिट्ठ७३५१ रेहइ जेसि पयनह-परंपरा ७६२१ रेहन्ति जम्मि पल्लव-पसाहिया २७३३ रोगजरामगरालो, २७२७ रोगसयवाउलत्ता, निच्चं ९७७५ रोगाऽऽउरंगचागत्थ३१७० रोगाण व कम्माणं, ३८०२ रोगा पोग्गलगलणं, ७६८१ रोगाऽऽयंकाऽऽईहि ७०६५ रोगाऽऽयंके सुविहिय ९७६३ रोगिसिरावेहाऽऽईसु, ७४१५ रोगो दारिदं वा, ८८२९ रोटेहिं जं वा, अत्थाओ ६१२४ रोरेहि व निहाणं, सुवेज्ज८१०१ रोविउमाऽऽढत्ता पुच्छिया ६२५६ रोविउमाऽऽरद्धा ! ताव, ६२५२ रोविउमाऽऽरद्धा निव्वि८१८१ रोहीडयम्मि सण्णी, हओ ६९४० ६७२४ ७५९९ ६१४ ४०८८ ९४ २३७८ लंघति समुदं भीसणं ५११२ लंघित्ता नियदेसं, वच्चंतो
लेसाविसुद्धिमाऽऽरोहिऊण ५४ लक्खवई पुण कोर्डि,
५८७६ ९०४९ लक्खित्ता दक्खो लक्ख- १४६० ३४३१ लक्खुम्मुहकयचक्खू,
१४१९ लग्गा संजममग्गे,
४१२० २०११ लच्छीए जइ न मज्जसि, १९११ ७३२८ लच्छीए तमाऽऽवासो,
२२८३ ८५० लज्जाअभिमाणाऽऽइ
५००९ ९११० लज्जाए गारवेण य, कोई ४७०८ ६८७२ लज्जाए गररवेण य, बहु
३४५१ ७७८८ लज्जाए गारवेण य, बहुस्सुय- ४९४८ ३४०९ लज्जाए य जहट्ठिय
४९६४ १३७ लज्जाए होइ तुल्ला, रोग
४९५२ ३७५९ लज्जाकरं ति जं किर,
६०७५ ७११५ लज्जाकरा विलीणा, तुच्छा ८७४५ ६७४० लज्जामिलंतनयणो,
१४०८ २४१ लद्धंऽतरेण हरियं, कहवि ९०८६ ३७७८ लद्धं पि विज्जमाणं पि, ४२४६ ५३१९ लद्धाए दुल्लहाए वि, कहवि ८८४३ ५८४२ लभ्रूणमेत्थ जीवो, संसार- ४६९८ लभ्रूण वि इह किच्छा,
३३५१ ८८३ लघृण हि मणुयत्तं,
२९५१ ३३४९ लद्धे य संजमे सो, संवेग- ४६४३ ८७१९ लद्धेल्लियं च बोहिं, अकरें- ८८१७ २३६५ लद्धे वि तम्मि अविरइ
३३५२ १९४२ लद्धे वि दुल्लहे माणु
२६२८ ६६७० लल्लकनरयवियणाउ, घोरसंसार
७९८४ ४६१८ लहइ चरित्तविसुद्धो,
५४७५ ९४८९ लहिऊण य संपुण्णं, जिणमय- ५६२२ २८०६ लहुयत्तणस्स मूलं, सोग्गइ- ५९४८ . ८००१ लहुया ल्हाईजणणं,
४९९१ ८३५१ लहुसिद्धिओ वि एवं,
९३०३ लाभाऽलाभाऽऽइणिवे
३८६६ ६०३५ लाभे वि लद्धिमंतो
६८९१ २४३५ लायण्णपुण्णगतो, वंदिय
२३०३ ३६५६ लिहिया य इमा पढमम्मि, १००५३ ९५३२ लीणो वि मट्टियाए,
८०६१ लीलाललंतलोयणमुहीसु, ७३७० लीलाललणसुहम्मो,
१००२८ लुटेउं आरद्धं, नवरं
५७८४ लुद्धस्स जंतुणो तित्ति,
१७६९ लुयमक्कडियाजालय-भमरी- ३०७५
लेवडमऽलेवडं वा, अमुगं ४०३२ ७१८३ लेसाऽईयं तु गतो,
९६९२ ८४६ लेसाविसुद्धिमाऽऽरोहिऊण, ९६९५
૧૯૦