________________
माणतमभरकंतो, माणतमभरऽकंतो, माणमहागहगहिओ, माणसपमुहमहासर-सरियामाणुण्णयस्स पुरिसदुमस्स, माणुण्णया वि पुरिसा, माणुस्सखेत्तजाई-पमोक्खमाणुस्सजम्मजीविय-फलं माणेक्ककणगमुत्तामाणेण थद्धकाओ, माणो संतावयरो, मा ताओ चेव तुम, मा पुण सुदीहकालं, मा पेछेज्ज य मइरामा मम पुत्तं उग्गाहिऊण, मा मा एवं उल्लवसु, "मा मा मारह जीवे, मा मुणिवर! कुण मायंगनिव्विसेसं, किविमायंगाण वि गंडं, मायंडपयंडपरिप्फुरंतमायंडुड्डामरगुरुपयावमायण्हियाउ तण्हा-विगममा य तुमं मुणसु माया उव्वेयकरी, धम्मियमायाए कुडिलयाए, संवलियं मायाए वि हु वेसो, माया गुणहाणिकरी, मायापिइपुत्तकलत्त-मित्त- . मायापिइपुत्तेसु वि, मायापिइपुत्तेहिं, मित्तेहि मायामोसी अइधम्मिओ मायामोसेणं तह, मायावसविढवियआभिमायासीलत्तेणं, तीए मारणसीलो कुणइ, मारुयमंडलपरिवेढियं मारेइ एक्कसि चिय, तिव्वमारेइ एगमऽवि जो, मालइकलिया इव महुयरीण, मा वहउ को वि गव्वं, मासाऽऽइकालमाणं, मासे मासे कुसऽग्गेण मा होउ इमा कस्स वि, मिक्खं देंतीए नयण
५९५२ मिगपोयगो व्व मायण्हियाए, ५९४७ मिच्छत्तं वेयतिगं,
मिच्छत्तगरलमुक्को, ४४११ मिच्छत्ततमंऽधाणं, ४४१२ मिच्छत्तपंकवियलत्तणेण, १४७० मिच्छत्तपबलहुयवह-ताविय५५६५ मिच्छत्तभणणओ च्चिय, ९३४ मिच्छत्तभावणाए, अणा५९४९ मिच्छत्तमूढमतिणा, ५९४६ मिच्छत्तमोहियमणा, ४४८७ मिच्छत्तवासणाए य, पाणिणो ८९५७ मिच्छत्तसल्लविद्धा, तिव्वाउ ४८४ मिच्छत्ताऽऽइनिमित्तं, ६७३ मिच्छत्तुच्छाइयसुद्ध-बुद्धिणा ८१०० मिच्छादंसणसलं, मिच्छत्तं ५२४२ मिच्छादसणसल्लं, वत्थुवि५३४९ मिच्छादसणसल्लं, सल्लं १४७२ मिच्छादिट्ठीसुयं पि हु, २४२६ "मिच्छा मि दुक्कड" ४०४ मिच्छामि दुक्कडं भण, ४१५ मिच्छा विवरीयं दस१९०१ मित्ताऽमित्तेसुसमा, ४८२२ मित्तेण जंपियं जुत्त५९९६ मित्तेसु य नाईसु व, ६४३८ मियमहुरमऽखरमऽफरुस७९४० मियवणउज्जाणम्मि य, ५९९७
मिलंतजोगिणीकुलं, ८५९२ मिलिओ य नयरलोगो, ८१६३ मिलिया अम्मापिउणो, ८५६५ मुंचसु भवणऽब्भन्तर६४४९ मुक्कं च जाणवत्तं, ६५३४ मुक्का य तेण तप्पुच्छ६०२० मुक्काऽहंकारपओ, ६०१५ मुक्को तहऽवि न साहइ, ७९११
मुग्गाऽऽइणो य एगिदिया ३३०३ मुग्गिल्लगिरिम्मि सुकोसलो ८१३८ मुच्छानिमीलियऽच्छो, ५५९२ मुच्छानिमीलियऽच्छो, ४५०१ मुच्छापलावकरतउ-व्वेवुण्हु६७८६ मुच्छावल्लीए अखंड-मंडवो ८१८९ मुच्छावसेण वियलत्त१७६६ मुच्छा सरीरभंगो, ११५५ मुटुं चोरेहि गिहं, गहिया ६४०९ मुणइ य फासुयदव्वं,
मूलसुयकाणणाओ ४१२१ मुणिऊण विभंगेणं,
१४६८ ८१४८ मुणिचंदो य ससंको,
५६५४ ६५२६ मुणिचंदो वि हु भइणी- ५६५२ ८३०८ मुणिजणनिन्दियकज्जे,
७५२ २६७९ मुणिणा उ निब्भएण
११५८ ७५४४ मुणिणा जंपियं हंत
१७५० ७४६८ मुणिणा पयंपियं भद्द
३८१९ ६४९७ मुणिणा भणियं नरवर
८६०४ ९३८३ मुणिणा भणियं नरवर
९२१४ ६५०१ मुणिणा भणियं पुव्वं,
६९९३ ८७५५ मुणिणा भणियं भद्द
१७६८ ६५०४ मुणिणा भणियं भद्दय
३८१४ ९६४२ मुणिणा भणियं सव्वं,
६९८६ ८३८४ मुणिणा भासियं मुद्ध
१७७२ ९२४७ मुणिणा वि काउसग्गं,
८११० ६५०६ मुणिणा वि य जिणधम्मो, ६१८० ६४७६ मुणिणा वुत्तं इत्थीहिं,
६२११ ७११० मुणिणा वुत्तं पुत्तय
७३२१ ६०१३ मुणिणा वुतमत्ताणं,
१७५८ ८४९७ मुणिणा संलत्तं भूमि
८६०७ ६४७३ मुणिणो ! कीस असच्चं, ६५१५ १८०८ मुणिणो वि अखुद्धमणा, ६९२ २५९२ मुणिणो वि हु भणियव्वा, ४७३४ ९६१९ मुणिनिदियम्मि इंदिय
३८८७ ७९३३ मुणियऽवयारं मित्तं,
६९१४ २१५४ मुणियाऽऽगमपरमत्था,
२७८१ ५९७७ मुणिवइणा वि हु संसार
२१५६ ५६७६ मुद्धजणमणकुरंगाण,
६४४१ ४११२ मुद्धत्तणेण सिट्ठो, जह
६६०७ १४० मुद्ध ! धुत्तनिवहेण
१३०४ २४१३ मुसलोवमाहिं नीरंध
९९०८ १०३० मुसिऊण गेहसारं,
५७८६ ५५०७ मुहणंतग १ रयहरणं
१२०८ ६४६७ मुहदेहवणाईसुं, अईव
३२४६ ७१२० मुहपरिणईसु महुरं,
१३३२ ९५२६ मुहपविसंतचिरुग्गय
९९७० २९४३ मुहमगुरमंऽतविरसं,
४९५७ ६१४६ मुहमहुरं परिणइमंगुलं
३९१७ ६०७० मुहमहुरकडुविवागेसु,
१८३२ ५८६९ मुहमहुरत्तं पज्जंत
१८६९ ९२०९ मुहमहुरमंऽतविरसं,
९१४२ ३८०३ मुहमुहरेसुं तेसुं, ११४९ मूलमिमीए वि नेयं,
९७२९ ४६५१ मूलसुयकाणणाओ,
१००४४
९५८
૧૮૮