SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २९९ _ समतामहोदधिः महाकाव्यम् शुष्कालाबुसमं शीर्ष, श्रीपद्मानां तदाऽभवत् । उभावप्यधरौ शुष्का वन्तर्गते च लोचने ।।३३।। शुष्कपलाशपर्णेन, तुल्या जिह्वाऽभवत्तथा । अगुल्यः शुष्कशिम्बाभि रदृश्यन्त समाः पृथग् ।।३४।। बहिर्दर्शितवन्तौ द्वौ, चास्थि निर्गत्य कूर्परौ । तेषामभवतां जर्छ, सुशुष्के तालवृक्षवत् ।।३५।। अनेका ग्रन्थयो देहे, प्रादुर्भूताश्च सर्वतः । उत्थानेऽस्थीन्यकूज॑श्च, चलन उपवेशने ।।३६।।
SR No.002349
Book TitleSamta Mahodadhi Mahakavyam
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages396
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy