SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २७३ समतामहोदधिः महाकाव्यम् अनुभवन्ति तेऽसात मस्मत्तोऽत्यधिकं तथा । नूतनाशुभकर्माणि, बध्नन्ति दुःखिता भृशम् ।।४।। तेभ्योऽस्माकमसातं तु, स्वल्पं प्राप्ता गुरोः कृपा । अस्माभिः शुभसामग्री, सुविवेकदशा तथा ।।४२॥ पूर्वकर्मविपाकेन, महदुःखं समागतम् । उपायलक्षकोटिभिः, न कर्तुं शक्यतेऽन्यथा ।।४३।। तथापि शुभसंयोगे, दुःखमस्माकमागतम् । त्यक्त्वाऽतः सर्वदुनिं, कार्या सकामनिर्जरा ॥४४॥
SR No.002349
Book TitleSamta Mahodadhi Mahakavyam
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages396
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy