________________
त्ति कट्ट दोच्चं पि तच्चं पि घोसणयं घोसेह । घोसेत्ता खिप्पमेव ममेयं पच्चप्पिणह ।"
तए णं ते कोडंबिय० [जाव] पच्चप्पिणन्ति ।
तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्ठी परिवसइ [अड्डे । तए णं से सुदंसणे समणोवासए 5 यावि होत्था, अभिगयजीवाजीवे [जाव विहरइ । तेणं कालेणं तेणं समरणं समणे भगवं [जाव समोसढे [0] विहरइ । तए णं रायगिहे नगरे (सिंघाडग [0] बहुजणो) अण्णमण्णस्स एवमाइक्खइ [ जाव ] । “किमंग पुण विपुलस्स अट्ठस्स गहणाए [0]।" एवं तस्स सुदं- 10 सणस्त बहुजणस्स अंतिए एयं सोच्चा निसम्म अयं अब्भत्थिए [४] । “ एवं खलु समणे [जाव] विहरइ । तं गच्छामि । णं [0] वंदामि [0]' । एवं संपेहेइ । संपेहित्ता जेणेव अम्मापियरो तेणेव उवागच्छइ । उवागमित्ता करयल [0] अञ्जलिं कटु एवं वयासी । " एवं खलु 15 अम्मयाओ! समणे [जाव विहरइ । तं गच्छामि । णं समणं भगवं महावीरं वंदामि नमसामि [ जाव ] पज्जुवासामि । ”
तए णं सुदंसणं सेट्टि अम्मापियरो एवं वयासी । " एवं खलु पुत्ता ! अज्जुणए मालागारे [जाव घाएमाणे 20 विहरइ । तं मा णं पुत्ता! समणं भगवं महावीरं वंदए निग्गच्छाहि । मा णं तव सरीरयस्स वावत्तीभविस्सइ। तुमण्णं इहगए चेव समणं भगवं महावीरं वंदाहि नमंसाहि ।”
77. ACDE अभिगय. B. अभिमय.