________________
क्खते [जाव] अणगारे जाए [ ईरियासमिए० ] । तए णं से मकाई अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए समाइयमाइयाई एक्कारस अंगाई अहिज्जइ। सेसं जहा खंदगस्स । गुणरयणं तवोकम्मं । सोलसवासाइं परियाओ। तहेव विउले सिद्धे । किंकमे 5 वि एवं चेव [जाव] विउले सिद्धे । [ Sutra 12 ]
तेणं कालेणं तेणं समएणं । रायगिहे। गुणसिलए चेइए । सेणिए राया । चेल्लणा देवी [वण्णओ]। तत्थ णं रायगिहे अज्जुणए नाम मालागारे परिवसइ ( अड्डे० [जाव]० परिभूए )। तस्स णं अज्जुणयस्स 10 मालायारस्स बंधुमई नाम भारिया होत्था, सूमाला०] । तस्स णं अज्जुणयस्स मालायारस्स रायगिहस्स नय. रस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था, किण्हे [जाव] निउरंबभूए दसद्धवण्णकुसुमकुसुमिए पासाइए [४] । तस्स णं पुष्फारामस्स अदूरसामंते तत्थ 15 णं अज्जुणयस्समालायारस्त अज्जयपज्जयपिइपज्जयागए अणेगकुलपुरिसपरंपरागए मोग्गरपाणिस्स जक्खस्स जक्खाययणे होत्था। पोराणे दिव्वे सच्चे जहा पुण्णभद्दे । तत्थ णं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्तणिप्फण्णं अयोमयं मोग्गरं गहाय चिट्टइ। तए 20 णं से अज्जुणए मालागारे बालप्पभिइ चेव मोग्गरपाणि
68 E reads कण्हे जाव निउरंभूते, the comment. in the same किण्हे etc. A किण्हे जाव निगुरंबभूते BCD as in the text. 69 A. पासादिते BCD पासातीते E पासातीए Cf. foot-note 10 p. 2.