________________
0
वासुदेवं आपुच्छामि । तप णं अहं देवाणुप्पियस्स अंतिर मुंडा [जाव] पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह |
""
तर णं सा पउमावई देवी धम्मियं जाणप्पवरं 5 दुरुहित्ता जेणेव वारवई नयरी जेणेव सए गिहे तेणेव उवागच्छइ । उवागमित्ता धम्मियाओ जाणाओ पच्चीar |58 पच्चोरुहित्ता जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ । उबागमित्ता करयल [.] अञ्जलिं कट्टु एवं वयासी । " इच्छामि णं देवाणुपिया ! तुम्भेहिं 10 अब्भणुण्णाया समाणी अरहओ अरिट्ठणे मिस्स अंतिए मुंडा [जाव] पव्वयामि । अहासुहं देवाणुप्पिया ! सा पडबंध करेह |
54
""
तर णं से कहे वासुदेवे कोदुंबिय सहावेइ । सावित्ता एवं वयासी । " खिप्पामेव पउमावईए 15 महत्थे निक्खमणाभिसेयं उवट्ठवेह । उवठ्ठवित्ता एयमाणन्तियं प्रच्चप्पिणह ।
"
तए णं ते [जाव] पच्चप्पिणंति ।
तप णं से कण्हे वासुदेवे पउमावई देवीं पट्टयंसि दुरूहे अट्टसरणं सोवण्णकलस [जाव] महा20 णिक्aमणाभिसेपणं अभिसिंचइ । अभिसिंचित्ता सव्वालं
55
53 A alone पच्चोरुभइ 54 ABCDE करयल without the mark showing the deletion of words. 55 E पट्ट्यं डुहेति, the text follovs the Mss.