________________
२८
9
पंडुमडुरं संपत्थिए कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढविसिलापट्टप पीयवत्थपच्छाइयसरीरे जराकुमारेणं तिक्खेणं कोदंडविपमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए 5 वालुयप्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताप उववज्जिहिसि ।
""
तर णं कण्हे वासुदेवे अरहओ अरिदृणेमिस्स अंतिए एयमट्ठे सोच्चा निसम्म ओहय० [ जाव] झियाइ । << कण्हाइ !” अरहा अरिट्ठणेमी कण्हं वासुदेवं 10 एवं वयासी " मा णं तुमं देवाणुप्पिया ! ओहह्य० [ जाव] झियाहि । एवं खलु तुमं दवाणुप्पिया ! तच्चाओ पुढ-. वीओ उज्जलिआओ अनंतरं 30 उव्वट्टित्ता इहेव जंबुदवे भार वासे आगमेसाए उस्सप्पिणीप पुंडेसु 5 1 जणवसु सयदुवारे बारसमे अममे नामं अरहा भवि 15 स्ससि । तत्थ तुभं बहूई वासाई केवलपरियागं पाउणेत्ता सिज्झिहिसि [ ५ ] |
50
""
तप णं से कण्ह वासुदेवे अरहओ अरिट्ठणेमिस्स अंतिए एयमहं सोच्चा निसम्म हट्ठतुट्ठ [ • अप्फोडेइ । अप्फोडित्ता वग्गइ । वग्गित्ता तिवई छिंदइ । 20 छिंदित्ता सीहणायं करेइ । करिता अरहं अरिट्ठणेमिं वंदइ नमसइ | वंदित्ता नमंसित्ता तमेव अभिसेक्कं हथि दुरूहइ । दुरूहित्ता जेणेव बारवई नयरी जेणेव सए गिहे तेणेव उवागए । अभिसेयरयणाओ पच्चोरूहइ । जेणेव बाहिरया उवट्ठाणसाला जेणेव सए सीहासणे
1
49 CD अधे ABE अहे. 50 A reads णंतरं othrs अनंतरं 51 A alone पुण्णेसु BCDE पुंडे.