________________
णस्स अयमढे पण्णत्ते । एवं जहा गोयमो तहा सेसा । वही पिया । धारिणी माया । समुहे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पसेणई विण्हू एए एगगमा ० ।" पढमो वग्गो। दस अज्झयणा पण्णत्ता । [ Sutra. 2 ]
[दोच्चो वग्गो]
" जइ दोच्चस्स वग्गस्स० ॥” उक्खेवओ ॥
" तेणं कालेणं तेणं समएणं बारवईए नयरीए घण्ही पिया, धारिणी माया,
अक्खोभसागरे खलु समुद्दहिमवंतअचल नामे य। - धरणे य पूरणे वि य अभिचंदे चेव अट्ठमए ॥ 10
जहा पढमे वग्गे तहा सब्वे अट्ठ अज्झयणा । गुणरयणं तवोकम्मं । सोलसवासाइं परियाओ। सेत्तुले मासियाए संलेहणाए सिद्धे ।" [ sutrs 3 ]
[तच्चो वग्गो] "जइ तञ्चस्स० ॥” उक्खेवओ ॥
"एवं खलु जंबू ! तच्चस्स वग्गस्स अंतगडदसाणं .. तेरस अज्झयणा पण्णत्ता । तं जहा ।
15
20. A विण्हू एए एगगमा; BC विण्हू एगगमो D विन्हु एगेगमा E विण्हुए एए एगगमा; Barnett notes विण्हू and विण्ह. 21. All Mss अचल; अयल is more in keeping with the language.