________________
वासुदेवे राया परिवसइ । [ महया० रायवण्णओ] । से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं, बलदेवपामोक्खाणं पंचण्हं महावीराणं, पज्जुण्णपामोक्खाणं अद्भुट्ठागं कुमारकोडीणं, संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं, महसेणपामोक्खाणं छप्पण्णाए बलवय1 साहस्सीणं, 5 वीरसेणपामोक्खाणं एगवीसाए वीरसाहस्सीणं, उग्गसेणपामोक्खाणं सोलसण्हं रायसाहस्सीणं, रुप्पिणीपामोक्खाणं सोलसहं देवीसाहस्सीणं, अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं, अन्नेसिं च बहूणं, ईसर [जाव] सत्थवाहाणं बारवईए नयरीए अद्धभरहस्स य समत्थस्स14 आहेवच्वं 10 [जाव ] विहरइ । तत्थ णं बारवईए नयरीए अंधगवण्ही15 नाम राया परिवसइ [ महया० रायवण्णओ] । तस्स णं अंधगवहिस्स रणो धारिणी नामं देवी होत्था [वण्णओ] । तए णं सा धारिणी देवी अण्णया कयाइं तंसि तारिसगंसि सयणिजंसि [ जहा महब्बले
मुमिणदंसणकहणा जम्मं बालत्तणं कलाओ य जोव्वणपाणिग्गहणं कण्णा पासायभोगा य ॥]
नवरं गोयमो नामेणं । अट्ठण्हं रायवरकण्णाणं एगदिव सेणं पाणि गेण्हावेति । अदृट्ठओ दाओ । तेणं कालेणं तेणं समएणं अरहा अरिट्ठणेमी आदिकरे [जाव ] विहरइ । चउ- 20 12. BC पामुक्खाणं all through AD hesitate पामोक्खाणंपामुक्खाणं e. p. बलदेवपामुक्खाणं E All along पामोक्खाणं. 13. E. only बलवग्ग, 14. ABC समंतस्स D समत्तस्स E -समत्थस्स. 15. hasitation bet. वण्णी, वही, विण्हू. 16. E कंता; probably the misreading.