________________
146
The description of Nether Worlds (Hells) or नरक.
रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो घनाम्बुपाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः ॥१॥ तासु नरकाः ॥२॥ नित्याऽशुभतरलेश्या परिणामदेहवेदनाविक्रियाः ॥३॥ परस्परोदोरितदु.खाः ॥४॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राकू चतुर्थ्याः ॥५॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिशत्सागरोपमाः सत्त्वानां परा स्थितिः ॥६॥
The description of the Middle world or मध्यलोक.
जंबुद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥७॥ [सू. ७-१८.]
The description of Heavens or upper worlds:
सौधमशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्र सहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे च ॥२०॥ [सू. ११-१९ contain the four kinds of Gods and their habitations etc. ]
Thus our world as the मध्यलोक, the heavens stand above and the Netherworlds where the नरकs or hells are situated. are below. The Heavens are divided into 3 divisions (1) कल्प ( 2 ) गवेयक (3) fahias, each respectively standing above the other. The following chart will throw much light upou this.