________________
139 26. 22-23. चइत्ता हिरणं चइत्ता सुवणं एवं धणं धणं बलं वाहणं कोसं कोट्ठागारं पुरं अंतेउरं चइत्ता विउलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएज्जं विछड्डइत्ता विगोवइत्ता दाणं दाइयाणं परिभाश्त्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइया । ओव० $ 23.
27. 1-2. रज्जे य [ जाव ] अंतेउरे। रज्जे य रहे य कोसे य कोट्ठागारे य बले य वाहणे य पुरे य अंतेउरे य माणुस्सपसु य कामभोगेसु मुच्छिए गिद्धे लोले अज्झोपवण्णे । See नाया० १. १. leaf 9. (a) ___29. 21. सदहामि णं भंते ! निग्गंथं पावयणं [ ०] । से जहेयं तुब्मे वयह ।-नाया० १. १. leaf. 57 (b) सद्द. हामि णं भंते ! निग्गंथं पावयणं, एवं पत्तयामि णं, रोएमि णं, अब्भुढेमि णं भंते! निग्गंथं पावयणं एवमेयं भंते !, तहमेयं, अवितहअयं, इच्छितमेयं, पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते !, से जहेव तं तुब्मे वयह, जं नवरं देवाणुप्पिया ! अम्मपियरो आपुच्छामि, तओ पच्छा मुंडे भवित्ता णं पव्वइस्सामि ।
30. 8. करयल [0] अंजलिं कट्ट ।-करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंगलिं कट्ट जएण विजएण वद्धावेंति २ एवं वयासी।
30. 19. अहसएणं सोवण्णकलस [जाव] महानिक्खमणाभिसेएणं ।-तए णं से सेणिए राया बहूहिं गणणायगदंडणायगेहि य [जाव] संपरिखुडे मेहं कुमारं अट्ठसएणं सोवणियाणं कलसाणं रुप्पमयाणं कलसाणं सोवण्णरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णमणिमयाणे कलसाणं रुप्पमणिमयाणं कलसाणं सुवण्णरुप्पमणिमयाणं कलसाणं भोमेजाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वपुःफेहिं