________________
130
चिए मंससोणिएणं हुयासणे विव भासरासिपलिच्छण्णे तवेणं तेएणं तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिठ्ठइ ।
तेणं कालेणं तेणं समएणं रायगिहे नगरे [जाव] समोसरणं [जाव] परिसा पडिगया। तए णं तस्स खंदयस्स अणगारस्स अण्णया कयाइ पुवरत्तावरत्तकालसमयसि धम्मजागरिय जागरमाणस्स इमेयारूवे अब्भत्थिए चितिए [जाव] समुप्पज्जित्था । “ एवं खलु अहं इमेणं एयारूवेण ओरालेणं [जाव] किसे धमणिसंतए जाए जीवजीवेणं गच्छामि जीवंजीवेणं चिठ्ठामि [जाव] गिलामि [जाव एवामेव अहं पि ससदं गच्छामि ससदं चिहामि तं अत्थि ता मे उठाणे कम्भे बले वीरिए पुरिसक्कारपरक्कमे । तं जाव य मे अत्थि उठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिल्लियमि अहापांडुरे पभाए रत्तासायप्पकासकिंसुयसुयमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उद्वियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता [जाव] पज्जुवासित्ता समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंचमहव्वयाणि आरोवेत्ता समणा य समणीयो य खामेत्ता तहारूवेहिं थेरेहिं कडाईहिं सद्धिं विउलं पन्वय सणिय सणियं दुरूहित्ता मेघघणसंणिगासं देवसंणिवायं पुढवीसिलावट्यं पडिलेहित्ता दब्भसंथारयं संथरित्ता दब्भसंथारोवगयस्स संलेहणाझूसणाझूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए।" त्ति कटु एवं सपेहिइ । संपेहेत्ता कल्लं पाउप्पभायाए रयणीए[जाव] जलंते जेणेव समणे भगवं महावीरे [जाव] पज्जुवासइ [0]...। “ खंदया : "इ समणे भगवं महावीरे खंदयं अणगारं एवं वयासी “से नूणं तव खंदया ! पुव्वरत्तावरत्तकालसमयंसि [जाव] जागरमाणस्स इमेयारूवे अब्भत्थिए [जाव] समुप्पज्जित्था ।-‘एवं खलु अहं इमेणं एयारूवेणं तवेणं ओरालेणं विपुलेण तं चेव [जाव] कालं अणवखमाणस्स विहरित्तए'त्ति कटु एवं संपेहेइ; संपे
FFERHHHHITHE