________________
तेणं कालेणं तेणं समएणं; रायगिहे नयरे; गुणसिलए चेइए, सेणिए राया । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे । परिसा निग्गया। सेणिए निग्गए । धम्मकहा । परिसा 5 पडिगया । तए णं से सेणिए राया समणस्स भग
वओ महावीरस्स अंतिए धम्मं सोचा निसम्म समणं भगवं महावीरं वंदइ नमसइ । वंदित्ता नमंसित्ता एवं वयासी।
"इमासिं णं भंते ! इंदभूइपामोक्खाणं चोद्द10 सण्हं समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए चेव महाणिज्जरयराए चेव ? ।
" एवं खलु सेणिया ! इमासिं इंदभूइपामोक्खाणं चादसण्हं समणसाहस्सीणं धण्णे अणगारे महा.
दुक्करकारए चेव महाणिज्जरयराए45 चेव।" 15 "से केणद्वेणं भंते ! एवं वुच्चइ 'इमासिं [जाव] साहस्सीणं धणे अणगारे महादुक्करकारए चेव महाणिज्जरयराए चेव?'"।
"एवं खलु सेणिया! तेणं कालेणं तेणं समएणं कायंदी नामं नयरी होत्था [ • ] । उप्पि पासा20 यवडिसए विहरइ । तए णं अहं अण्णया कयाइ
पुव्वाणुपुव्वीए चरमाणे गामाणुगामे दूइज्जमाणे जेणेव कायंदी नयरी जेणेव सहसंबवणे उज्जाणे तेणेव उवा45 MSS hesitate between णिज्जर-णिज्जरा Barnett prefers the latter