________________
निग्गओ। तए णं तस्स धण्णस्स तं महया जहा जमाली तहा निग्गओ। नवरं पायचारेणं। [जाव] "जं नवरं अम्मयं भदं सत्थवाहिं आपुच्छामि । तए णं देवाणुप्पियाणं अंतिए [जाव] पव्वयामि ।" [जाव] जहा जमाली तहा आपुच्छइ । मुच्छिया13 वृत्तपडिवुत्तया जहा महब्बले [जाव जाहे नो संचाएइ । जहा थावच्चापुत्तो जियसत्तुं आपुच्छइ । छत्तचामराओ० । सयमेव निक्खमणं जहा थावच्चापुत्तस्स कण्हो [ जाव ]
पव्वइए अणगारे जाए ईरियासमिए14 [ जाव ] 10 गुत्तबंभचारी।
तए णं से धण्णे अणगारे जं चेव दिवसे मुंडे भविन्ता जाव] पव्वइए, तं चेव दिवसं समणं भगवं महावीरं वंदइ नमसइ । वंदित्ता नमंसित्ता एवं वयासी।
"एवं खलु इच्छामि णं भंते ! तुम्भेहिं अब्भ15 गुण्णाए समाणे जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं
आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणे विहरित्तए । छहस्स वि य णं पारणयसि कप्पेइ मे आयंबिलं पडिगाहेत्तए, नो चेव णं अणायंबिलं । तं पि य
संसट्ठ,नो चेव णं असंसर्ट । तं पिय णं अणुज्झियधम्मियं । 20 तं पियजं अण्णे बहवे समणमाहणअतिहिकिवणवणीमगा नावकंखंति । अहासुहं देवाणुप्पिया!मा पडिबंधं करेह।"
13 A B D gizgar C E glezat Barnetttext मुच्छिया but notes the reading (C) पुच्छिया; B has of course wrongly after पुच्छिया, बुत्तपडिबुत्तिया. 14 Barnett इरियासमिए etc. A रियासमिते B. the same as A; C. इरियासमिते D अरियासमिते E ईरियासमिते.