________________
६६
१८ लेखलिखनपद्धति ।
अन्ते - इति महाराजाधिराज पादशाह श्री अकब्बर जल्लालदीन सूर्यसहस्रनामाध्यापक श्री शत्रुंजय तीर्थकर विमोचन - गोवधनिवर्त्तनाद्यनेक सुकृतविनिर्मापक महोपाध्याय श्री भानुचन्द्रगणिशिष्य युगपदष्टोत्तरशतावधान साधन प्रमुदितपादगाह श्री अकबर जलालदीन पादशाह श्री जिहांगीर नूरदीन प्रदत्त 'पु (खु) शफहम' 'नादिरजमां' द्वितीयाभिधान महोपाध्याय श्री सिद्धिचन्द्रगणिविरचिता लेखलिखनपद्धतिः समाप्ता । लिखितेयं विद्यापुरे सं० १७११ वर्षे । [The MS refered to in Atmananda IV, no. 8, p. 22; as in the collection of the late Muni Vicakşanavijaya. ]
भानुचन्द्रगणिचरित - परिशिष्ट
१९. संक्षिप्त कादंबरी कथानक [गूजराती गद्यमय ] ।
ॐ ॥ महोपाध्याय श्री ५ भानुचन्द्रगणिगुरुभ्यो नमः ॥
श्री सर्वशं नत्वा भक्त्या स्वीयं च सद्गुरुं स्मृत्वा । कादंबर्युद्धारो विधीयते सिद्धिचन्द्रेण ॥ विदशा नगरी वेत्रवती नदीनिं तहिं । त्यहां राजा शौद्रक राज्य कारें । एक समिं दक्षिणदेशथी एक चांडाली परमसुंदरी, शुक एक लेई राजद्वारि आवी ।
अन्ते - पूर्वि वृद्धभोजइं बाणपंडितपासिं कादंबरीनी कथा नवनवरससंयुक्त करावी । ते कथा घणुं कठिन छ । ते माइ मंदबुद्धिन प्रीच्छवानइ अर्थि संक्षेपदं लोकभाषाई ये प्रबंध कीधो छ ।
पातशाह श्री अकब्बर जल्लालदीन श्री सूर्यसहस्रनामाध्यापक, श्री शत्रुंजयतीर्थकरमोचनाद्यनेकसुकृतविधापक महोपाध्याय श्री ५ भानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपातंशाह श्री अकब्बर जल्लालदीन प्रदत्त खुप्फहमापराभिधान महोपाध्याय श्री सिद्धिचन्द्रगणिविनिर्मितं संक्षिप्त कादंबरीकथानकं समाप्तं ॥ छ ॥ संवत १७४७ वर्षे पौष वदि १३ शनौ दिने लखितं पक्ष नगरे ॥ [8 folios in Dāyara Upāśraya Bhandāra at Palanpur, published by Jinavijaya Muni in Purātatva vol. V, no. 4, pp. 244 to 256.]
कामंदकीयो नीतिसारः - प्रौढप्रत्यर्थिमत्तमातंग कंठकंठीरवायमान- सकलजगज्जीवजीवनौषधायमान - पातिशाह श्री अकब्बर प्रदापितोपाध्यायपदधारक- श्रीशत्रुंजयकरमोचनाद्यनेकसुकृतकारक- महोपाध्याय श्री भानुचन्द्रगणीनां शिष्येण अष्टोत्तरशतावधानसाधनप्रमुदितपातिशाह श्री अकब्बर प्रदत्त ' पुस्फहमा 'पराभिधानेन महोपाध्याय श्री सिद्धिचन्द्रगणिना लिखापिता प्रतिरियं [39 folios in bundle no. 2 Vimala Gaccha's Bhandara, Vijapur.]