________________
६४
भानुचन्द्रगणिचरित–परिशिष्ट अथ प्रावृट्पथिकः-२७०-१ सिद्धिचन्द्रस्येतौ, २७२ काव्यप्रकाशात् , २७३ कस्यापि, २७४ कस्यापि, २७५ कस्यापि, २७६ भयाणस्य, २७७ कस्यापि, २७८ भर्तृहरेः, २७९ रुद्रस्य, २८० लोलिम्बराजस्य, २८१ भर्तृहरेः, २८२ कस्यापि, २८३-४ कयोरप्येती, २८५ सूक्तिकल्पलतातः, २८६-७ मेघाभ्युदयात् , २८८ भनहरेः, २८९ कालिदासस्य, २९० सिद्धिचन्द्रस्य, २९१ सूक्तिकल्पलतातः, २९२ कस्यापि, २९३ लोलिम्बकवेः, २९४ भर्तृहरेः, २९५ कस्यापि, २९६ कस्यापि, २९७ भर्तृहरेः, २९८-९ (in the margin विजाकायाः) ३०० केषामप्येते ३०१-२ कयोरप्येतो, ३०३ सिद्धिचन्द्रस्य, ३०४ कस्यापि, ३०५ कस्यापि, ३०६-७ रुद्रस्येती, ३०८ सिद्धिचन्द्रस्य, ३०९ कस्यापि, ३१० कस्यापि, ३११ (in the margin इत्युक्तं ३०१-६ सिद्धिचन्द्रस्य, ३०७-८ सूक्तिकल्पलतातः), ३१२-३ सूक्तिसुधातः ॥ अथ दोलाकेलिः३१४-५ सूक्तिसुधातः, ३१६-९ एते अमरचन्द्रकवेः, ३२०-१ नाथकुमारस्य, ३२२ बिल्हणस्य, ३२३ कस्यापि, ३२४ कस्यापि, ३२५ सूक्तिकल्पलतातः ॥ अथ वर्षावायवः-३२५ (doubleel)-३२९ कृष्णक्रीडितकाव्यादेते (in the margin ३२४ सूक्तिकल्पलतातः), ३३० सूक्तिकल्पलतातः, ३३१ वैद्यभानुपण्डितस्य (in the margin one verse is quoted and numbered ३३१ अमरचन्द्रकवेः), ३३२ कस्यापि, ३३३ यागेश्वरस्य, ३३४ कस्यापि, ३३५-६ एतौ सूक्तिकल्पलतातः, २३७ सूक्तिसुधातः, ३३८ (in the margin it is stated पुढला पानानी षोटी छे), ३३९ रुद्रटस्य, ३३९ (doubled) ३४. लोलिम्बकवेरेतौ, ३४१-३ केपामप्येते, ३४४ भर्तृहरेः, ३४५-६ श्रीहर्षस्येतो, ३४७ कस्यापि, ३४८ सूक्तिसहस्रात्, ३ ४९ व्यासस्य, ३५० भट्टिस्वामिनः, ३५१ कस्यापि, ३५२ सिद्धिचन्द्रस्य (in the margin ३५२ सोमेश्वरस्येतौ), ३५३ कस्यापि, ३५४-९ श्रुतिधररामस्य, ३६० मदनस्य, ३६१ बिल्हणस्य, ३६२ सूक्तिकल्पलतातः, ३६३-८ एते सूति सुधातः, ३६९ कस्यापि ॥
अथ शरच्चन्द्रं प्रति विरहिण्युपालम्भाः -३७०-१ कयोरप्येतौ, ३७२ काव्यप्रकाशात् , (4 verses given in the margin ३७३-४ भर्तृहरेः)। अथ भ्रमरीक्रीडा-३७३ सूक्तिसुधातः, ३७४ कस्यापि । अथ शरदवायवः३७५ वैद्य भानुपण्डितस्य, ३७६ सूक्तिकल्पलतातः, ३७७ कस्यापि, ३७८ मदनस्य, ३७९ राजशेखरस्य । अथ शरत्पथिकः३८. कस्यापि, ३८१ विजाकायाः, ३८२-३ मधुसूदनसरस्वत्याः ॥
अथ हेमन्तः-३८४-५ शर्वदासस्य, ३८६ शर्वदासस्य, ३८७ कालिदासस्य, ३८८-३९० बिल्हणस्येतो, ३९१-३९१ (doubled)-३९६ एते सूक्तिकल्पलतातः, ३९७ कस्यापि, ३९८-९ सिद्धिचन्द्रोपाध्यायस्य, ४०० रघुपतेः, ४०१ भगीरथस्य, ४०२ कस्यापि, ४०३-४ कस्यापि, ४०५ कस्यापि, ४०६ सूक्तिकल्पलतातः, ४०७ लक्ष्मीधरस्य, ४०८ कस्यापि (in the margin सूक्तिसुधातः), ४०९ सूक्तिसहस्रात्, ४१० बिल्हणस्य, ४११ अमरुकस्य, ४१२ कस्यापि, ४१३ अमरचन्द्रकवेः, ४१४ (blank), ४१५-६ भर्तृहरेरेतौ, ४१७ लोलिम्बकवेः, ४१८ भर्तृहरेः, ४१९-२१ केषामप्येते, ३२२ कस्यापि, ३२३-२६ एते सूक्तिसुधातः (in the margin ४२३ भानुभट्टस्य, ४२४-५ एतौ अमरचन्द्रकवेः), ४२७ कस्यापि । अथ हेमन्तपथिकः-४२८ कस्यापि, ४२९ श्रीभोजस्य, ४३० बाणभट्टस्य, ४३१ कस्यापि, ४३२-३ एतौ सूक्तिसुधातः । अथ कन्दुकलीला-४३४-६ एते सूक्तिसुधातः, ४३७ राजशेखरस्य, ४३८-९ कयोरप्येतो, ४४० सूक्तिसहस्रात्, ४४१ दण्डिनः, ४४२ भारवेः, ४४३ कालिदासस्य, ४४४ सूक्तिकल्पलतातः ॥
अथ शिशिरः -४४५-९ एते सूक्तिसुधातः, ४५० अमृतवर्धनस्य, ४५१ कस्यापि, ४५२ कस्यापि, (in the margin राजशेखरस्य), ४५३ बिल्हणस्य, ४५४ महामनुष्यस्य, ४५५-६ बालभारतकर्तुरमरचन्द्रकवेरेतौ, ४५७ कस्यापि, ५५८ कस्यापि, ४५९ सूक्तिसहस्रात्, ४६० कस्यापि, ४६१ सूक्तिकल्पलतातः, ४६२-५ केषामप्येते। अथ दृग्मिलनक्रिया४६६ सूक्तिसुधातः, ४६७ कयोरप्येतो। अथ शिशिरवायवः-४६९-७० वंकलावतस्येतो, ४७१ (in the margin बिल्हणस्य) । अथ शिशिरपथकः-४७२ सूक्तिसुधातः, ४७३ कस्यापि, ४७४ बाणस्य, ४७५ मयूरस्य । अथ ऋतुसन्धिः४७६-७ भानुकरस्य ॥
इति पादशाह श्री अकवर जल्लालदीन सूर्यसहस्रनामाध्यापक श्री शत्रुजयतीर्थकरमोचनाचनेकसुकृतविधापक महोपाध्याय श्री भानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपातिशाह श्री अकबर जल्लालदीन पानशाह श्री नरदीन जिहांगीर प्रदत्त 'खुस्फहम' 'जिहांगीर पसंद' द्वितीयाभिधान महोपाध्याय श्री सिद्धिचन्द्रगणिविरचिते सूक्तिरत्नाकरे पइक्रतुवर्णनं समाप्तं ॥ [16 folios whereof the first five are wanting, each having 22 lines on its each side. No. 1613 in Pravartaka Kāntivijaya's Bhandāra at Baroda. १६ मङ्गलवाद।
-ॐ ऐं नमः। शंखेश्वरपुराधीश श्रेयोवल्लीवनाम्बुदम् । विघ्नौधमत्तमातङ्गपञ्चास्यं श्रीजिनं भजे ॥ अथ मंगलवादः प्रारभ्यते.........।