________________
सिद्धिचन्द्रकृत-ग्रन्थ-प्रशस्त्यादि ।
१ कादम्बरी- उत्तरार्ध-टीका ।
आदौ – मेरुः स्नात्रभवैः सकुङ्कुमपयः पूरैः परीतोऽभवत्, पीतस्तेन सुवर्णपर्वत इति ख्यातिं जगाम क्षितौ । देवीनृत्य विशीर्णहारमणिभिस्तारो गतस्तारका
धारोऽसाविति यज्जनिव्यतिकरः सोऽव्याद् वृषाङ्कः प्रभुः ॥ १ ॥
श्रीमान्शान्तिः प्रभुरवतु वो गाढसर्वाङ्गबाधा, यं राजश्रीः कुभगमभजत् किं नु यस्य प्रभोर्न । तद्वागेऽन्तःकरणमविशद्युष्टचेष्टाविशिष्टं, वार्धिस्यन्दस्तटमिव विप्रं भोगिचूडामणीवत् ॥ २ ॥ जाग्रज्योतिरकब्बर क्षितिपतेरभ्यर्णमातस्थिवान्, सिद्धाद्रेः करमोचनादिसुकृतं योऽकारयच्छाहिना । जीवानामभयप्रदानमपि यः सर्वत्र देशे स्फुटं, श्रीमत्पाठकपुङ्गवः स जयताच्छ्री भानुचन्द्राभिधः ॥ ३ ॥ तच्छिष्यः सुकृतैकभूर्मतिमतामग्रेसरः केसरी, शाहिस्वान्त विनोदनैकरसिकः श्रीसिद्धिचन्द्राभिधः । पूर्व श्रीविमलाद्विचैत्यरचनां दूरीकृतां शाहिना, विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत् तां पुनः ॥ ४ ॥ यावन्या किल भाषया प्रगुणितान् ग्रन्थानशेषांश्च तान् विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापयच्छाहिराट् । दृष्ट्वाऽनेकविधानवैभवकलां चेतश्चमत्कारिणीं, चक्रे खुस्फरमेति सर्वविदितं गोत्रं यदीयं पुनः ॥ ५ ॥ प्रोच्चैः पञ्चसहस्रतुङ्गतुरगाञ्छ्री सिन्धुरान् दुर्धरान् दत्त्वा प्राग्भवसम्भवप्रणयतो धृत्वा करे यं जगौ । शाहिश्रीमदकब्बरक्षितिपतिस्त्यक्त्वा व्रतं दुष्करं, श्रीमत्संयमयामिनीश वसुधाधीशोऽधुना त्वं भव ॥ ६ ॥
साक्षात्कन्दर्परूपः क्षितितलविदितो वाचकवातशत्रः, स्मृत्वा वाक्यं गुरूणां गुरुवचनरतो भक्तिपर्यानगर्वात् । धीमान् षदशास्त्रावेत्ता रचयति रुचिरां सज्जनैः श्लाघनीयां, टीकां कादम्बरीयां निजगुरुघटितां किंचिदून स्थितां सः ॥ ७ ॥
२ शोभनस्तुतिटीका ।
...
अन्ते — इति श्री पादशाह श्री अकब्बर जलालदीन सूर्यसहस्रनामाध्यापक श्री शत्रुंजयतीर्थ करमोचनाद्यनेक सुकृतविधापक महोपाध्याय श्री भानुचन्द्रगणिस्तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाह श्री अकब्बर प्रदत्त खुष्कद्दमापराभिधान महोपाध्याय श्री सिद्धिचन्द्रगणि विरचितायां कादम्बरीटीकायामुत्तरखण्डटीका समाप्ता ॥
आदौ - शश्वत्क्षीरपयोधिजा मधुकरीसंसेव्यमानक्रमा
...
म्भोजन्म द्वितयः शिवं स दिशतु श्रीपार्श्वचिन्तामणिः । कस्तूरिकृतपत्रवल्लिहृदया यत्कीर्त्तिकान्ता किमु
द्रष्टुं विश्वमितस्ततः शशितनुः कौतूहलाद् भ्राम्यति ॥ १ ॥
अस्ति श्रीमदखण्ड पाठकगणप्राप्तप्रतिष्ठोन्नतिर्भूपालावलिवन्द्यमानचरणः श्रीभानुचन्द्रो गुरुः । यत्कीर्त्तिर्भुवनाङ्गणे गुणगणच्छन्ने न मान्ती पुनर्द्धातुः कर्णगतोऽकरोदभिनवब्रह्माण्ड याच्ञामिव ॥ २ ॥ यदुपदेशवशेन मुदं दध ( वह ) नू, निखिलमण्डलवासिजने निजे । मृतधनं च करं च स जी जिआऽभिधमकुब्बरभूपतिरत्यजत् ॥ ३ ॥
तस्यान्ते निलयी विधेयजगतीलोकस्मरो मूर्तिमान्, विद्वद्वृन्दगजेन्द्रतर्जनहरिः श्री सिद्धिचन्द्रोऽस्ति सः । यत्कीर्त्तिभुजगाङ्गनावलि मिरुद्गीतां समाकर्णयन्, आनन्दामृत पूर्ण कर्णकुहरः शेषः सुखं खेलति ॥ ४ ॥
१ पाठान्तरेण - जीयात् श्रीमदखंडवाचकगणप्राप्त प्रतिष्ठोन्नति. २ स्थूलगता as quoted in the author's gloss on Bhaktāmara-stotra.