________________
श्लो. ९
ई ई
श्लो. ८ .
सत्तापदार्थस्य, आत्मव्यतिरिक्त -ज्ञानगुणस्य आत्मविशेषगुणोच्छेदरूपाया मुक्तेश्च खण्डनम् ।
देहादतिरिक्तात्मनः खण्डनम् । ग्लो. १० अक्षपादगृहीतपदार्थानां खण्डनम् । श्लो. ११ - यज्ञहिंसायाः खण्डनम् ।
नित्यपरोक्षज्ञानवादिनां मीमांसकानाम्, एकात्मसमवायिज्ञानान्तर वेद्यज्ञानवादिनां नैयायिकानां च मतस्य खण्डनम् । मायावादखण्डनम् । स्वमतप्रतिपादनपुरःसरं मतान्तरप्रकल्पितसामान्यविशेषवाच्य
वाचकभावखण्डनम् । श्लो. १५ सांख्याभिमतप्रकृतिपुरुषवादखण्डनम् । श्लो. १६ . प्रमाणाभिन्नं प्रमाणफलं, बाह्यार्थो नास्ति केवलं ज्ञानाद्वैतमेवास्तीति
बौद्धमतस्य खण्डनम् । १७ शून्यवादिमतस्य खण्डनम् ।
१८ , क्षणिकवादिमतस्य खण्डनम् । श्लो. १९ . . बौद्धाभिमतवासनायाः खण्डनम् । श्लो. २० चार्वाकमतस्य खण्डनम् । श्लो. २१. एकान्तवादिमतस्य खण्डनम्। श्लो. .२२-२७. स्याद्वादस्थापना । श्लो. २८ - दुर्नयनिराकरणपूर्वकं प्रमाणनयनिरूपणम् । श्लो. २९ जीवानन्त्यवादस्थापनम् । श्लो. ३०-३२ श्रीवर्द्धमानस्तुतिः ।
एवंदुर्गमविषयाअपिश्लोकै: श्रीहेमचन्द्राचार्यैः सरलसरससरण्याप्रतिपादितास्तेनसहृदयैः स्याद्वादमञ्जरी RakkakkakAE)
ई ईईई 1