________________
परिशिष्टम्-८ . .
टिप्पन्यां पूर्वपक्षप्रदर्शने चोपयोजिता ग्रन्थाः ।
सङ्केतचिन्हानि
अ. सं. जर्मनी निर्णयसागर अ. द्वा. भीमसिहं माणेक, मुंबई दोशी आ. मी. मुंबई आ. सू. देवचंद लालभाई आश्व. गृ. सू.
पूना
ग्रन्थनामानि अनेकार्थसंग्रहः । (कोष) अमरकोषः । अयोगव्यवच्छेदद्वात्रिंशिका । आचाराङ्गम् । आप्तमीमांसा । आवश्यकसूत्रम् । आश्वलायनगृह्यसूत्रम् । ईशावास्योपनिषद् उत्तराध्ययनम् । (क्षी. भावविजयकृतः । टीकासह) ऋग्वेदः । ऐतरेयब्राह्मणः । कादम्बरी । किरणावली । कुमारसम्भवमहाकाव्यम् । गौतमसूत्रम् । (न्यायसूत्रम्) चाणक्यराजनीतिशास्त्रम् । छान्दोग्योपनिषद् । तत्त्वार्थश्लोकवार्तिकम् । तत्त्वार्थसूत्रम् । (साभाष्य)
दे. ला.
पिटर्सन आवृत्ति कलकत्ता नि. सागर गौ. सू. पूना कलकत्ता छा. उ. पूना त. श्लो. वा. मुंबई त. सू. रायचन्द्रजैनशास्त्रमाला मुंबई तै. सं. द्वा. द्वा. भावनगर
A स्याद्वादमञ्जरी
तैत्तिरीयसंहिता । द्वात्रिशद्वात्रिंशिका । (२७२६intaininARAN