________________
यः पुनरपारमार्थिकद्रव्य-पर्यायविभागमभिप्रेति स
व्यवहाराऽऽभासः ।।२५।।
यथा चार्वाकदर्शनम् ।।२६।। पर्यायार्थिकश्चतुर्धा-ऋजुसूत्रः शब्दः समभिरूढः एवंभूतश्च ।।२७।।
ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः
सूत्रयन्त्रभिप्राय ऋजुसूत्रः ।।२८।। यथा सुखविवर्तः सम्प्रति अस्तीत्यादिः ।।२९॥ ..
एतदाभासं वर्णयन्तियः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः ।।२५॥
यः पुनः परामर्शविशेषः कल्पनारोपितद्रव्यपर्यायप्रविवेकं मन्यते सोऽत्र व्यवहारदुर्नयः प्रत्येयः ।।२५।। उदाहरन्तियथा चार्वाकदर्शनम् ।।२६।। .
चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापहृते, अविचारितरमणीयं भूतचतुष्टप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इत्यस्य दर्शनं व्यवहारनयाभासतयोपदर्शितम् ।।२६।।
द्रव्यार्थिकं त्रेधाभिधाय पर्यायार्थिकं प्रपञ्चयन्ति- .. पर्यायर्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्च ।।२७॥ एषु ऋजुत्रं तावद्वितन्वन्ति- - ऋजु वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्रयत्रभिप्राय ऋजुसूत्रः ।।२८॥
ऋजु अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् प्राञ्जलम् । अयं हि द्रव्यं सदपिगुणीभावान्नार्पयति, पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति ।।२८।। उदाहरन्ति
यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ।।२९।।
अनेन हि वाक्येन क्षणस्थायिसुखाख्यं पर्यायमात्र प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्प्यते । आदिशब्दाद् दुःखपर्यायोऽधुनाऽस्तीत्यादिकं प्रकृतनयनिदर्शनमभ्यूहनीयम् ।।२९।।
स्याद्वादमञ्जरी ARRRRRRRRRRRRRAR९)