SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ - - Vvvvvvvvvv vvvvvvvvvvi ॥ मुनिकस्तूरविजयविनिर्मिता ॥ ओ,हसन्तीउ,हसन्तीहिन्तो. हसमाणीअ,हसमाणीआ, ह- हसमाणित्तो,हसमाणीओ,हससमाणीइ,हसमाणीए,हसमा. माणीउ,हसमाणीहिन्तो, णित्तो,हसमाणिओ,हसमाणि- हसमाणीसुन्तो. उ, हसमाणीहिन्तो. प० इसईअ,हसईआ,हसईइ,हसईए. हसईण, हसईणं. हसन्तीअ,हसन्तीआ,हसन्तीइ,हसन्तीए. हसन्तीण,हसन्तीण. हसमाणीअ,हसमापीआ,हसमाणीइ हसमाणीण,हसमाणीणं. हसमाणीए. स० हसईअ,इसईआ,हसईइ,हसईए. इसईसु, हसईसुं. हसन्तीअ,हसन्तीआ,हसन्तीइ,हसन्तीए. हसन्तीसु,हसन्तीसु. हसमाणीअ,हसमाणीआ.हसमाणीइ. हसमाणीसु,हसमाणीसु. हसमाणीए. सं० हे हसइ. . हे हसईआ,इसईउ,हसइओ,हसइ. हंसन्ति हे हसन्तीआ,हसन्तीउ,हसन्तोओ,हसन्ती. हसमाणि हे हसमाणीआ,हसमाणीउ,हसमाणीओ,हसमाणी वर्तमानकृदन्तनपुंसकलिङ्ग हसन्तं, हसमाणं, बहुव० एकव० प्र० हसन्तं. हसन्ता', हसन्ताई, हसन्ताणि.
SR No.002256
Book TitlePrakrit Rupmala
Original Sutra AuthorN/A
AuthorKasturvijay
PublisherVadilal Bapulal Shah
Publication Year1926
Total Pages340
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy