SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ असाणो, अत्ता, अतो. द्वि० अप्पा, अप्पं. ॥ प्राकृत रूपमाला ॥ (४५) अत्ताणो, अत्ताणा, अत्ता. अप्पाणो, अप्पाणे, आप्पाणा, अप्पे, अप्पा. अत्ताणं, अतं. अत्ताणो, अत्ताणे, अत्ताणा, अते, अत्ता. तृ० अप्पणि, अप्पणआ, अप्पाणेहि, अप्पाणेहि, अप्पाणेहिं. अप्पणा, अप्पाणेण, अप्पा- अप्पेहि अप्पेहि अप्पेडिं. 1 पेण, अपेण, अपेणं. असणा, अत्ताणेण, असाणे - अत्ताणेहि, असाणेहि, अत्ताणेहिं. णं, अत्ते, अण अत्तेहि, अतेहि, अत्तेहिं. च० अप्पाणस्स, अप्पणी, अप्पस्स. अप्पाणाण, अप्पाणाणं, अप्पा ण, अप्पार्ण अत्तानहस, अत्तणो, अत्तस्स. अत्ताणाण, अत्ताणाणं, अत्ताण अत्ताणं. प० अप्पाणतो, अप्पाणाओ, अप्पा अप्पाणत्तो, अप्पाणाओ, अप्पाणागाउ, आप्पाणाहि, अप्पा- उ, अप्पाणाहि, आप्पाणाहिन्तो, नाहिन्तो, अप्पाणा. अप्पाणासुन्तो, अप्पाणेहि, अप्पा हिन्तो, अप्पाणेसुन्तो. अप्पाणी, अप्पत्तो, अप्पाओ, अप्पत्तो, अप्पाओ, अप्पाउ, अप्पाअप्पाड, अप्पाहि, अप्पाहि हि, अप्पा हिन्तो, अप्पासुन्तो, अन्तो, अप्पा. प्पेहि अप्पे हिन्तो, अप्पेसुन्तो. असाणत्तो, अत्ताणाओ, अत्ताणाउ, अताणतो, अत्ताणाओ, अताणाउ, अत्तानाहि, अत्ता- अत्ताणाहि, अचाणाहिन्तो, अत्ता
SR No.002256
Book TitlePrakrit Rupmala
Original Sutra AuthorN/A
AuthorKasturvijay
PublisherVadilal Bapulal Shah
Publication Year1926
Total Pages340
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy