SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ vvvwvvwvvwvvvvvvvvvvvvvvvvwvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvia ॥ प्राकृतनियममाला ॥ (२७९) ऋषभमजितं,। उसभम जि पान्थः, पथो, पन्थो च वन्दे च धन्दे उस अजिअं च वन्दे, पङ्कः, . पंको, पङ्को. कम्पते, कंपइ, कम्पइ. शखः, संखो, सड़खो, संशयः, संसओ. कञ्चुकः, . कंञ्चुओ, कचुओ. संहरति, संहरइ प्राकृतमा-प्रकृति प्रत्यय लिङ्ग कारक समास संज्ञादि ( जेना - वास्ते विशेष न कयु त्यां ) संस्कृतवत् थायछे, स तद्धित (१) सादृश्य वाचकना वत् प्रत्ययने स्थाने व्व थायछे, अने भावना त्य प्रत्ययने स्थाने इमा अने तण प्रत्ययो वि. कल्पे लागेछे अने इमा परछतां पूर्वनो स्वर लोपायछे अने कृत्वस् प्रत्ययने स्थाने हुत्त आदेश थायछे, सं० प्रा० सं० प्रा० (पुप्फत्तं) मथुरांषत् महुरव्य.. 'पुष्पत्वम्, पुप्फिमा, पुप्फत्तणं, पीनत्वम, पीणिमा, पञ्चकन्यः, पञ्चहुत्त. .: पीणत्तण, पीणतं. शतकृत्वः, सयहुत्तं . ॥ तावदादि शन्दोना प्राकृत शब्दो । मं० ম तावत्, तित्तिअं, तेत्तिअं, तेत्तिलं, तेइहं. यावत्, जित्तिभ, जेत्तिअं,जेत्तिलं, जेद्दह. एतावत्, इत्तिअं, एत्तिअं, एत्तिलं, एहहं. इयत्. एत्ति, एत्तिलं, एहहं. कियत्, केत्तिअं, केत्तिलं केहहं. (२) मत् प्रत्ययनेस्थाने आलु, इल्ल, उल्ल, आल, वन्त, मन्त, । -इत्त, घर, मण पटला आदेशो यथायोग्य प्रमाणे थाय छे...
SR No.002256
Book TitlePrakrit Rupmala
Original Sutra AuthorN/A
AuthorKasturvijay
PublisherVadilal Bapulal Shah
Publication Year1926
Total Pages340
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy