SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ - ~ (२२६) ॥ मुनि कस्तूरविजयविनिर्मिता ॥ ॥ पिवास, (पा- पिपासयति.)॥. एकव० बहुव० प्र० पिवासइ, पिवासेइ, पिवासन्ति, पिवासेन्ति, पिवासावइ, पिवासावेइ, पिवासावन्ति, पिवासावेन्ति, पिवासए, पिवासेए, पिवा- पिवासन्ते, पिवासेन्ते, पिवासावए, पिवासावेए, साबन्ते, पिवासावेन्ते, पिवासिरे, पिकासेइरे, पिवासाविरे, पिवासावेइरे. म० पिवाससि, पिवासेसि, . पिवासित्था, पिवासेइत्था, पिवासावसि, पिवासावेसि, पिवासावित्था, पिवासावेत्था, पिवाससे, पिवासेसे, . पिवासह, पिवासेह, पिवासावसे, पिवासावेसे. पिवासावह, पिवासावेह. उ० पिवासमि, पिवासेमि . पिवासमा, पिवासेमा, पिवासावमि, पिवासावेमि. पिवासावमा, पिवासावेमा, _ एवम्-मु, म परछतां, ॥भविष्यत्काल.॥ बहुव० प्र० पिवासिहिइ, पिवासेहिइ, पिवासिहिन्ति,पिवासेहिन्ति, पिवासाविहिइ,पिवासावेहिइ, पिवासाविहिन्ति,पिवासावेहिन्ति, पिवासिहिए, पिवासेहिए, पिवासिहिन्ते, पिवासेहिन्ते, पिवासाविहिए,पिवासावेहिए. पिवासाविहिन्ते, पिवासावेहिन्ते, . एकव०
SR No.002256
Book TitlePrakrit Rupmala
Original Sutra AuthorN/A
AuthorKasturvijay
PublisherVadilal Bapulal Shah
Publication Year1926
Total Pages340
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy