SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ (१६०) ॥ प्राकृतधातुरूपमाला ॥ भविष्यत् काल. एकव० बहुव० म० भण्णिहिइ, भणिहिए, भणिहिन्ति,भणिहिन्ते,भणिहिरे. भणिहिइ, भणिहिए. भणिहिन्ति भणिहिन्ते. भणिहिरे, मा" भणिहिसि,भणिहिसे, . भणिहित्था, भणिहिइ, . भणिहिसि,भणिहिसे, भणिहित्था, भणिहिइ, ... उ० भण्णिसं, भण्णिम्सामि, भणिस्सामो,मणिहामो,भणिहिमो. भण्णिहामि, भणिहिमि. भणिहिस्सा, भणिहित्था. भणिसं, भणिस्सामि, भणिस्सामो,मणिहामो,भणिहिमो. भणिहामि, भणिहिमि, · भणिहिस्सा, भणिहित्था. एत्व थाय त्यारे, भण्णेहिइ, भणेहिइ. एवम्,-मु, म परे. विधि आज्ञार्थः . बहुव: ५० भण्णउ,भणीअउ,भणिजउ, भण्णन्तु,भणीअन्तु,भणिजन्तु. म० भण्णहि,भण्णमु,भण्णेज्जमु. भण्णह. भण्णेज्जहि.भण्णेज्जे,भण्ण. भणीअहि;भणीअसु,भणीएजहि भणीअह. . भणीइज्जहि,भणीएज्जसु,भणीइज्जसु, भणीएज्जे,भणीइज्जे,भणीअ, भणिज्जहि,भणिज्जमु,भणिज्जेजहि, भणिज्जह, भणिज्जिनहि,भणिज्जेज्जसु,भणिज्जिजसु, भणिज्जेज्जे,भणिज्जिज्जे,भणिज्ज.
SR No.002256
Book TitlePrakrit Rupmala
Original Sutra AuthorN/A
AuthorKasturvijay
PublisherVadilal Bapulal Shah
Publication Year1926
Total Pages340
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy