SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ॥ नयप्रकाशस्तवः ॥ गङ्गाप्रवाहा इव वाग्विलासा जयन्ति यस्य स्फुरदङ्गिरङ्गाः । स्वयंपवित्रा इति पूतविश्वाः सोऽस्तु श्रिये श्रीजिनवर्द्धमानः । । १ । । नत्वा तदीयक्रमपुण्डरीकं स्मृत्वा प्रसन्नां श्रुतदेवतां च । नयप्रकाशस्तवनस्य वृत्तिं स्वयंकृतस्यात्मकृते करोमि ॥२॥ इह हि त्रिजगतीपति-प्रतिपादित-प्रवचन- रचनावितथ-गुणग्राम-निरूपकत्वेन यद्यपि अस्य सकल-स्तवन- ग्रन्थस्यापि अशेषदुरितोच्छेदकताऽस्ति एव, तथापि निजहर्ष-प्रकर्षोच्छ्वसित-मनोवाक्कायशुद्ध्या प्रथमं प्रणतस्यैव स्तवनं विशिष्टफलदं भवति इति कृत्वा प्रथमं मनः कायशुद्धया कृतमपि प्रायस्तद्वद्व्यञ्जकत्वादिनाऽतिशयितत्वादाद्य-काव्याद्यपदेन नमस्कारं वाग्गोचरीकरोति ८६ ు ు तस्मै नमः श्रीजिनशासनाय सत्सप्तभङ्गीनयवासनाय । नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy