________________
(३३) भवस्वरूपं परिचिन्त्य तस्माद निवार्यतां मानभुजङ्गमोऽयम्।
वाऽमृतं तस्सहचारितायां भवेत् परं मोह विषोपभोगः ॥ १५ ॥ माया मता योगलताहुताशो ज्ञानार्गला दुर्भगतानिदानम् । आत्मार्थिना सवयवहारलक्ष्मीस्पृहावता वा परिहीयतां सा ॥४६॥ पदे पदे दम्भमुपासते ये लक्षाधिपास्ते भुवि वीक्षिताः किम् । म न्यायतः किं व्यवहारवृत्तिर्यत् स्वाय दम्भाचरणं क्षमं स्यात् ?
॥१७॥ न्यायप्रतिष्ठः पुरुषो भवेश्चेद् व्यापारतोऽसौ नियमात् सुखी स्यात् । त्यायस्य मार्गेण वरं बुभुक्षा नाऽन्यायमार्गेण परं प्रभुत्वम् ॥४८॥ कौशल्यमाविभ्रति सात्विकं ये न्यायप्रतिष्ठा विकसद्विवेकाः। पापास्पदं ते प्रविदन्ति मायां विनैव तां स्वार्थमुपार्जयन्ति ॥४९॥ अनेकशः पश्यति सर्वलोकः कृतेऽपि दम्भाचरणे प्रकृष्टे । अर्थी न सिद्धि लभते, तदेवमर्थस्य सिद्धौ स कुतो निमित्तम् ॥५०॥ इयं च माया जननी तदीया यः सर्वदोषेषु पुरःसरोऽस्ति । 'आख्या मृषावाद इतीदमीया न सजनः सेवति तेन मायाम् ॥५१॥
अप्रत्ययानां प्रसवस्य भूमीमपारसन्तापसमर्पयित्रीम् । · शल्यं महश्चेतसि कः सुमेधा मायामुपासीत विवर्जनीयाम् ? ॥२२॥ कुर्वन्ति ये दुःखि मनः परस्य प्रतारणातो बहुभिः प्रकारैः । पुष्णन्ति हिंसाविषवल्लरी ते दूरे दयाऽऽरामत ईदृशः स्युः ॥५३।। पिपीलिकादीन् लघुदेहभाजो रक्षन्ति यत्नैर्मनुजान पुनयें । प्रपातयन्त्यापदि वश्चयित्वा दयालवस्ते न हि, किन्तु पापाः॥५४॥ अस्त्येकतो वञ्चनतत्परत्वं देवस्तुतौ गर्जनमन्यतश्च । पतादृशा नो किमपि पन्ते कृतेन सम्यक् तिलकेन भाले।।५५॥ प्रवञ्चकत्वे सति सन्निपातेऽनुष्ठानदुग्धं विकृति प्रयाति । उत्खन्य मायां विशदीकृतायां मनोभुवां बीजकमङ्कुराय ॥१६॥