SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ (२८) असावृत्त्याख्यकसत्प्रवृतिपदं प्रभायां लभते मुनीन्द्रः। प्रशान्तवाहित्यमपीदमेवेदमेव नामान्तरतोऽन्य आहुः ॥ १२७ ॥ दृष्टिः परा नाम समाधिनिष्ठाऽष्टमी सदासङ्गविवर्जिता च । सात्मीकृताऽस्यां भवति प्रवृत्तिांधः पुनश्चन्द्रिकया समानः ॥१२८॥ अस्यां निराचारपदो मुनीश्वरः श्रीधर्मसंन्यासबलेन केवलम् । लम्ध्वोत्तमं योगमयोगमन्ततःप्राप्यापवर्ग लभतेऽस्तकर्मकः ॥१२॥ तृणगोमयकाष्ठहव्यभुक कणदीपप्रभयोपमीयते। - अथ रत्न-भ-भानु-चन्द्रमः प्रभया बोध इह क्रमात् पुनः ॥ १३०॥ खेदादिदोषा इह निर्गतास्तथाऽ द्वेषादिका अष्ट गुणाः भिताः क्रमात् । इत्येवमङ्गाष्टकमष्टकं शां संक्षेपतोऽदीत योगिसम्मतम् ॥१३१॥
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy