________________
(२५) प्रीतिस्त्वविच्छिन्नतयाऽत्र योग-कथासु भक्तिमहती च सत्सु । भयं न नीवं भवतस्तथाऽनाभोगेऽपि नात्यर्थमयोग्यकर्म ॥ ९१ ।। त्रासः स्वकीये विकले च कृत्येऽधिकेऽधिकस्थे च वियोधुमिच्छा । दुःखप्रहाणाय सतां प्रयत्नं नानाविधं वीक्ष्य कयन्त्वषुद्धिः ॥९२॥ माम्माकमुच्चैःप्रतिभाप्रकाशी ग्रन्थाः पुनः सन्ति सुविस्तरेण । शिष्टाः प्रमाणं तदिहेत्यमुण्यां दृष्टौ सदा तिष्ठति मन्यमानः ॥९३॥ यत्राऽऽमनं नाम सुख-स्थिरं स्याद् दृष्टिबला सा विदिता तृतीया। पूर्द च काष्ठाग्निकण प्रकाशसमं भवेद् दर्शनमत्र दृष्टौ ॥ ९४ ।। महांश्च तत्वश्रवणाभिलाषः क्षेपो न योगस्य पथि प्रयाणे । असाधुतृष्णा त्वरयोरभावात् स्थिरं सुखं चाऽऽसनमाधिरस्ति॥१५॥ अतोऽन्तरायाः शममाप्नुवन्ति द्वन्द्वाभिघातो न च सम्भविष्णुः । अपायदूरीभवनेन कृत्यं भवेत् समस्तं प्रणिधानपूर्वम् ॥ ९६ ।। यूनः सकान्तस्य विदग्धबुद्धों दिव्यगेयश्रवणेऽभिलाषः । तत्कोटिमारोहति तत्त्वविद्यासुधासमास्वाद इहाभिलाषः ॥१७॥ ' असत्यमुष्मिन् श्रुतमप्यपार्थ मियोषरायां भुवि बीजवापः । • सतित्वमुष्मिन्नसति श्रुतेऽपि निःसंशयं कर्मपरिक्षयः स्यात् ॥९८॥ तूर्याऽन्विता प्राणयमेन योगोत्थानेन मुक्ता दृगवादि दीप्रा। अस्यां च तत्त्वश्रवणप्रवृत्तिर्न सुक्ष्मवोधः पुनरत्र भाति ॥ ९९ ॥ यः श्वास-प्रश्वासगतिप्ररोधः स योगिभिः प्राणयमो बभाषे । -स रेचकः पुरक-कुम्भकौ च श्वासो बहिर्वृत्तिरिहाऽऽदिमः स्यात्
प्रपूरणं यत् पुनरस्य पूरकः स्थिरत्वसम्पादनमेष कुम्भकः । मैकस्वभावाः खलु योगसाधका गच्छन्ति केचित् तत ईदशा पथा
॥१०१ ॥ ( युग्मम् ) स्याद् भावतः प्राणयमस्तु बाह्यभावस्य रेकाद् अथ पूरणेन । अन्तःस्वभावस्य, यथार्थतस्वधीकुम्भनाद्, उत्तममेतवाम् ॥१०२।।
.
4