________________
२६ - अप्पा मूढ-दसाए वट्टमाणो बहिरप्पा बुबइ । भएमावं पत्तो भद्दप्पा, सम्मईसणस्स संपायणेण अन्तरप्पा,सम्मग्ग-पगइसीलत्तेण सयप्पा,विकासस्स महंतभूमिआए उवलंभेण महापा, जोगोकस्सिसाहणेण जोगप्पा, पुण्णसुद्धीए (पुण्णत्तस्स) . संसिद्धयाए अपरमप्पा भवइ। इत्यं अणस्स अन्मासपगरिसो जया परं कटं पावइ, तया सो परमंप्पा भवइ । एवं च परमप्पीभवणमेव ईसरत्तं, तमेव . ईसरपयं । केण वि एगेण ईसरपयस्स अहिआरो नत्यि रक्खिओ, किंतु जो को वि अप्पा अप्पविकासमग्गम्मि पयाणं करंतो-अप्पसाहणं विकसावंतो उत्तरुत्तरमुन्नई साहेइ, अंतो अ अभास-सिहरं चडिऊणं पुण्णमुद्धिमासाएइ, सो ईसरो भवइ ।
इदं णो झेअं । एअत्यं सन्चप्पमं सज्झायस्स आवासयत्तमत्यि। सज्झायस्स सच्चो अत्यो मुवस्स अज्झाओ, अत्या अप्पस्स अज्झयणं भवइ । अप्पाणमुद्धिकारयं वायणं सबोचम-वायणमत्यि। तो