________________
आवत्ति-समयम्मि परिवट्टइ, सदिलीभवइ । मच्चुसमओ पुण गंभीराए वि गंभीरा परित्थिई । तयाणिं तु अइउग्ग-नत्थिअस्स वि नत्यिअत्तं गलइ, तहा, दुक्खपासाउ छुट्टियं को विण्णवणीओ-कस्स सरणं घेत्तवं इन्चस्स चिंताए तस्स . हिअयं वाउलं भमइ ।
जइ न अब्भुवगम्मेज्ज अप्पाण-पुणभवईसराण अस्थित्तं. सिआय पुण्ण-पावं कप्पणासंभूभं मिच्छा, ता अज्झप्पि-जगं अघोरदुइसमाविसेज्ज, तत्य महाघोर-अरायगया पसरेज्ज । एआरिसीए कप्पणाए-"अप्पा नन्थि, ईसरो नत्यि"-उत्थाणे एव हिअयस्स सव्वा पसत्रया लुटिज्नड़, पत्थरिज्जइ पुण तत्य निरामयातमिस्समइविसदं।
अप्पा, कम्मं (पुण्ण-पावं), पुणजम्म, मोक्खो, इसरो अत्ति तत्त-पंचगमेरिसं परोप्परसंबद्धमत्थि, जं, एगस्स अंगीकारे सव्वाणि .