________________
२८८
अज्झत्नतत्तालोओ
विजा-सिक्खण-धम्मिअभावपसारणगरिदृजत्तेहिं । साहिथिअसेवाए जगपंडिभगीअकित्तीणं ॥१॥
साहिब-णाणजोगा अणुगहिएहि विदेस-विण्णेहिं । भहिथुणिअ-वंदिआणं भत्तिप्पभार-णमिरहिं ॥२॥
भारहनिवाऽहिगारिप्पणमिमआयससाहुवरिभाणं । उवासम-संयम-समयामुतीणं विस्सबंधृणं ॥३॥
लोगुत्तरपुण्णजोर-मंगलमयतव-महंसिदेवाणं । सन्थविसारय-जहणाइरिअ विजयधम्मसूरीगं ॥ ४॥
चरणंभोरुहभिंगो सन्तकिवाभिवुओ ममणवालो । काही पाइअगंथं अप्प-हिनं नायविजओ ण ॥५॥
तेसिं गुरुपायाणं पट्टधरत्ते पहाणसीसाणं । इइहासतत्तमहुदहि-घि जावलहपयप्पसि द्वाणं ॥६॥
धी-तेअभासुराणं विबुहाऽऽवासयपबंधक तूणं ।। गुणगारवगहाण सूरीणं विजय-दाणं ॥७॥
[सनहिं कुलगं]