________________
तयवत्था-पयरणं जइ इहेव समत्तं हवेज्ज, तयणुसंघाणं जइ अग्गे न हवेज्ज, ता एरिसी थिई खलु अझप्पिअ-जगम्मि घोर-तमिस्सं सिआ।
जम्मंतरवाय-सिद्धतेण परोवयार-भावणा संपूसइं, कायन्त्र पालणे अ तप्परया लम्भइ । परोक्यारस्स अहवा काययपालणस्स लोइअफलाई पञ्चक्खाई संति, तहावि जीवण-दसाए दुक्खित्तं जइ न पडिसाइ, ता तओ जम्मंतरवाई हयासो न भयइ । आगामिजम्मस्सद्धा कायव्व-मग्गे तं थिरीकरेइ । सो जाणइ, कायव्वं कयावि निष्फलं न जाइ; वट्टमाण-जम्मणे जइ नहि, आगामि.. जम्मणेतं फलिहिइ । इत्यं जम्मंतरावटुंभा मणूसो
सक्कम्मपरायणो हवइ । तस्स मिथुभयं पि न होइ ।जओ, जो अप्पाणं निचं अमरं वा अवगच्छइ, सो मिथु देहपरिवट्टणमेत्तं अवगच्छद; सो मच्चुं एकं वत्यं ओसारिऊणं वत्यंतर-धारणमिव अव
गच्छइ । स मच्चु सक्कम्मसालिस्स पगइमग्ग... देरभू मह । इत्थं मच्चुभयस्स ववगमेण तस्स