________________
२६८
अज्झत्ततत्तालोमो
[मनु
२१ आसज मग्गं सयमेव वं
सरीरधारी दुहिमा भवति । निक्कंटया मज्झिमपद्धई उ
सया सयायारपरायणतं ॥
असण्डपण्णो वि चरित्तसाली
पुण्णो अ धनो अ सुभागधेओ। भयस्सइस्सावि मईअ पाडि
एफद्धी विहीणो न समायरो चे ॥
सुही दलिदो वि सतोसभावा
दुही नरिंदो वि अतोसभावा । सुक्खं च दुक्खं च जहत्थयार'
तोमे अतोसे अ मणस्स अत्थि ॥
मण पसाओ हि सुहस्स लक्षणं
मणऽपसाओ पुण दुक्ख-लक्खणं । सयायरो एव सुहस्स कुंचिआ
फोरेज ठीणं तहि अण्ण-वीरिअं ।