________________
२०८
अज्झत्ततत्तालोओ
रुम्भंति कम्माणि मणस्स रोहे
उब्बेल्लिरे तस्स पसारणम्मि ।
असंयमो संयमणं च तस्स
भवस्स मोक्खस्स य अस्थि मूलं ॥
१०
असे सविस्सम्भमणप्पवीणो
मणपर्वगो विणिअंतणिजो केणावि जत्तेण विकारपहि
न अनहा संति-सुहं हि पप्पं ॥
११
[ पंचमं
रस्समूर्ख सयलागमाणं .
एगं तमंतकरणस्स सुद्धी । सायप्पच्चलमेगमुखं
झाणं तमंतप्यरिडिमूलं ॥
१२
पदोविया जोगपहप्पगाले
जोगंकुरप्पोम्भवकासवी अ ।
मणस्स सुद्धी पढमं विधेया
सिमसा जो समको पयासी ॥