________________
मणूसो खलु निअ-अणुभवमुल्लिहंतो भणइ"मए अंबफलं सुरं, सुणिअ पासिअं, पासिम फासि, फासिअ आइग्घिअं, आइग्घिअरसि"। अस्सि अणुभवे सवण-पासण-फासण-आइग्घण- . रसणकारि-सव्वेंदियविसयग्गहणकारिं किमवि एक्कमेव तत्तं पइज्जइ । तं एकं किं ? इंदियं ? न, .. इन्दियाणि हि पडिनिअय-एकेक-विसयम्गहणाणि। . न हि किं पि एगं इन्दियं एवं सब्बं सवणाई सका काउं । तम्हा जं एगं पडिनियइन्दियदेरेण सुणइ, पासइ, फासइ, आइग्घइ, रसइ-सबा विसया अणुहवेइ,अणुहविऊणं तस्सक्कारा संगेण्हइ,तहा इन्दियववगमे वि तस्सक्कारबला सरइ, तं सन्नेंदियभिन्नं देहवावि चेअनरूवं अप्पतत्तं ।'
पुग्गलस्स [MATTER] जे गुणा संति, तत्य चेअनं नत्थि । कत्थ वि पोग्गले भोइअतत्ते वा चेअन्नं नस्थि । अओ तेण भिन्नगुणेण तद्धम्मिभूअं भिन्नं दवं सिज्झइ । णाणगुणस्स उवायाणं कि पि पोग्गलं भाइअतत्तं वा नोववज्जइ । अओ