________________
अप्प-पुणोजम्म-ईसरा अभुवगम्मावि जीवण. सोहणस्स साहणं जइन कीरइ, सयायारो न सेविज्जइ, ता केवलवारिसअन्भुवगमेण किं सिज्झइ ? तारिसमयंगीकारमेतेण कि होइ? निस्संदेहं, सयायारविहूण-अत्यिअअवेक्खाए सयायारसंपन्न-नत्थिओ अहिअसत्यो । अप्पईसराइवायाणं सच्चा, महंना य उवओगिआ जीवणसुदीकरणे अत्यि, अप्प-जीवण-विकासणे अस्थि, सयायार-पहम्मि पगइसाहणे अत्यि । एवंविहा जीवणविही जत्य पगइसीला होइ, तत्थ तत्तणाण(PHILOSOPHY) संबंधिणो भमा-संसया वा, जइ विज्जमाणा हवेज्ज, न जीवणसाहण-पयरगे के पिबाई उचढवे पभवंति। ते वरागा सयायारपुण्णतेअ-अग्गे न कि पि समुंढाणं उबामेडं सति । आयरिस-पूअणस्स वेगवंतववसायस्स पुरो ते वरागा निब्बल होन्ता अंते परिसामति ।
अस्स गंथस्स नाम-निद्देसे पढमो पओगो 'अज्यस' सहस्स अत्यि । स य गंथस्स विसयमा