________________
पत्थावणा ।
SHINIHI,9701970S
7
सव्वेसिं पाणी खं परमे एगऐ अंच सुहं । तयत्थमेव सव्वं जगं पवई, पयगइ ससबुद्धि-सत्तिसमणुसारेण । परंतु किमत्थि कारणं जं, पचे पाणी कुणंतेसु वि सुहाय बहु- बहुपयता जगं दुहग्गत्थं? विआरिजमाणं खलु पञ्चर, पाणी मुहस्स परिभासमेव अहि अत्थि | अओ सुहस्स सचं दिसं कहममू उवगच्छर ? कई 'च झे साहेडं सकइ ?
•
मणूसो जाणइ, विसयाणं- मोड अविसयाणं उवलंभेण सुहं भइ | अवस्सं भोइसाहणाणं समुचिपाडणेण जीणवासीओ
कड़वाह कठिणयाओ अमुग अंसओ अंतमागच्छति। परंतु तावत्तेण सुहं नत्थि पप्पं । स ख भोइसाहणाणं सुजोगेण एगप्पगारेण सह आणंदो