________________
अज्झत्ततालोमो . [
तहाविहा ते गुरषो भवम्मि
संयं परं जो तरिडं जयन्ति । सरीरिणो उद्धरिउ परा वि,
परोक्याराय हि सणउत्ती॥
उच्छबरागाइअसम्बदोसो
समत्ततत्तप्पयाणयोहो । स पुण्णसुद्धो भयवं परप्पो
साहिजए 'देव' पयामिहो ।
रागेण देसेण षयं पपुण्णा
तहेव देवो अवि संभवे थे। को तत्थ अम्हासु च ता विसेसो
विवंचिउं सम्मरणोऽरिहंति ॥
अरागभावो पुरिसत्यसको
देवस्स ततं परमं तमेव । छोणेसु रागाइअसणेसुं
पुण्णो परो समुदेह जोई ॥ .