________________
चिन्तन हैम संस्कृत धातु रूप कोश | १ नम् . गण -१ पर. नभy, नम२२ ४२वो.
नमस्कार करना, नमन करना, प्रणाम करना कर्तरि
कर्मणि नमामि नमावः _ नमामः ॥नम्ये नम्यावहे नम्यामहे नमसि नमथः नमथ ||नम्यसे नम्येथे नम्यध्वे नमति नमतः नमन्ति नम्यते नम्येते नम्यन्ते अनमम् अनमाव अनमाम अनम्ये अनम्यावहि अनम्यामहि अनमः अनमतम् । अनमत अनम्यथाः अनम्येथाम् अनम्यध्वम् अनमत् अनमताम् अनमन् अनम्यत अनम्येताम् अनम्यन्त
नमेव नमेम नम्येय नम्येवहि नम्येमहि नमेः ।
नम्येथाः नम्येयाथाम् नम्येध्वम् नमेत् नमेताम्
नमेयुः नम्येत नम्येयाताम् नम्येरन् नमानि नमाव -
नमाम नम्यै नम्यावहै नम्यामहै नम . नमतम्
नम्यस्व नम्येथाम् नम्यध्वम् नमतु नमताम् नमन्तु नम्यताम् नम्येताम् नम्यन्ताम् [ ३ पट् गण-१ | पर..48न ७२j, भा.
. पठन करना, पढना
नमेयम्
नमेतम्
नमेत
नमत
प्रणमामि प्रणमावः प्रणमामः ॥प्रणम्ये प्रणम्यावहे प्रणम्यामहे प्रणमसि प्रणमथः । प्रणमः ||प्रणम्यसे प्रणम्येथे प्रणम्यध्वे प्रणमति . प्रणमतः प्रणमन्ति प्रणम्यते प्रणम्येते प्रणम्यन्ते प्राणमम् प्राणमाव . प्राणमाम प्राणम्ये प्राणम्यावहि प्राणम्यामहि प्राणमः . प्राणमतम् . प्राणमत प्राणम्यथाः प्राणम्येथाम् प्राणम्यध्वम् प्राणमत् प्राणमताम् प्राणमन् प्राणम्यत प्राणम्येताम् प्राणम्यन्त प्रणमेयम् । प्रणमेव प्रणमेम प्रणम्येय प्रणम्येवहि प्रणम्येमहि प्रणमेः प्रणमेतम् . प्रणमेत प्रणम्येथाः प्रणम्येयाथाम् प्रणम्येध्म् प्रणमेत् प्रणमेताम् प्रणमेयुः प्रणम्येत प्रणम्येयाताम् प्रणम्येरन् प्रणमानि प्रणमाव प्रणमाम प्रणम्यै प्रणम्यावहै प्रणम्यामहै प्रणम प्रणमतम् प्रणमत प्रणम्यस्व प्रणम्येथाम् प्रणम्यध्वम् प्रणमतु प्रणमताम् प्रणमन्तु प्रणम्यताम् प्रणम्येताम् प्रणम्यन्ताम्