________________
चिन्तन हैम संस्कृत धातु रूप कोश ११४ आ + नी गण-१ उभय. पy
लाना कर्मणि
कर्तरि उद्धिये उद्भियावहे उद्धियामहे आनयामि आनयावः आनयामः उद्धियसे उद्धियेथे उद्धियध्वे आनयसि आनयथः आनयथ उद्भियते. उद्धियेते उद्धियन्ते आनयति
आनयतः
आनयन्ति उदहिये उदहियावहि उदहियामहि आनयम् आनयाव आनयाम उदहियथाः उदहियेथाम् उदहियध्वम् ||आनयः आनयतम् आनयत उदहियत उदहियताम् उदहियन्त आनयत् आनयताम् आनयन् उद्धियेय उद्धियेवहि उद्भियेमहि आनयेयम् आनयेव आनयेम उद्भियेथाः उद्धियेयाथाम् उद्भियेध्वम् आनयेः आनयेतम् आनयेत उद्भियेत उद्भियेयाताम् उद्धियेरन् आनयेत् आनयेताम् आनयेयुः उद्ध्यैि उद्धियावहै उद्धियामहै आनयानि आनयाव आनयाम उद्धियस्व उद्भियेथाम् उद्भियध्वम् आनय आनयतम् आनयत उद्भियताम् उद्भियेताम् उद्धियन्ताम् आनयतु आनयताम् आनयन्तु ११५ याच् गण-१ उभय. याययुं, भing.
याचना, याचना करना, मांगना नीये नीयावहे नीयामहे | याचामि याचावः याचामः नीयसे नीयेथे नीयध्वे याचसि याचथ: याचथ नीयते नीयेते. नीयन्ते याचति याचतः याचन्ति अनीये अनीयावहि अनीयामहि अयाचम् अयाचाव अयाचाम अनीयथाः अनीयेथाम् अनीयध्वम् अयाचः अयाचतम् अयाचत अनीयत अनीयताम् अनीयन्त अयाचत् अयाचताम् अयाचन् नीयेय नीयेवहि नीयेमहि याचेयम् याचेव याचेम नीयेथाः नीयेयाथाम् नीयेध्वम् याचेः याचेतम् याचेत नीयेत नीयेयाताम् नीयेरन् याचेत् याचेताम् याचेयुः नीयै नीयावहै नीयामहै याचानि याचाव याचाम नीयस्व नीयेथाम् नीयध्वम् याच
याचत नीयताम् नीयताम् नीयन्ताम् याचतु याचताम् याचन्तु
.
याचतम