________________
चिन्तन हैम संस्कृत धातु रूप कोश
|१२७ . .. विध्यर्थ (कृत्य) हन्त ५२ . प्रदातव्य प्रदानीय प्रदेय २ सेवितव्य सेवनीय सेव्य ५३ पातव्य पानीय पेय ३ स्वादितव्य स्वादनीय स्वाद्य ५४ रोढव्य रोहणीय रोह्य ४ ईक्षितव्य ईक्षणीय ईक्ष्य ५५ आरोढव्य आरोहणीय आरोह्य ५ निरीक्षितव्य निरीक्षणीय निरीक्ष्य ५६ ध्यातव्य ध्यानीय ध्येय ६ समीक्षितव्य समीक्षणीय समीक्ष्य ५७ गर्जितव्य गर्जनीय गय॑ ७ अपेक्षितव्य अपेक्षणीय अपेक्ष्य ५८ कसितव्य कसनीय कस्य ९८ परीक्षितव्य परीक्षणीय परीक्ष्य ५९ विकसितव्य विकसनीय विकस्य ४९ उद्विक्षितव्य उद्विक्षणीय उद्वीक्ष्य ६० गातव्य · गानीय गेय . पराजेतव्य पराजयनीय पराजेय ६१ द्रोतव्य द्रवणीय द्रव्य . १ विजेतव्य विजयनीय विजेय ६२ रटितव्य रटनीय राट्य- २ प्रस्थातव्य प्रस्थानीय प्रस्थेय ६३ तप्तव्य तपनीय · तप्य -३ काशितव्य काशनीय काश्य ६४ वाञ्छितव्य वाञ्छनीय वाञ्छ्य ४ प्रकाशितव्य प्रकाशनीय प्रकाश्य ६५ फलितव्य फलनीय फल्य ५ मोदयितव्य मोदनीय मोद्य ६६ सत्तव्य सदनीय साद्य ६ कम्पितव्य कम्पनीय कम्प्य ६७ प्रसत्तव्य प्रसदनीय प्रसाद्यं ९७ द्योतितव्य द्योतनीय द्योत्य ६८ हसितव्य हसनीयः हास्य ८ विद्योतितव्य विद्योतनीय विद्योत्य ६९ विरन्तव्य विरमणीय विरम्य
९९ रोचितव्य रोचनीय रोच्य ७० . भवितव्य भवनीय भव्य ।
१०० यतितव्य यतनीय यत्य ७१ वन्दितव्य वन्दनीय वन्द्य १०१प्रयंतितव्य प्रयतनीय प्रयत्य ७२ वर्धितव्य वर्धनीय वृध्य
१०२ शिक्षितव्य शिक्षणीय शिक्ष्य ७३ डयितव्य डयनीय डेय
१०३ श्लाघितव्य श्लाघनीय श्लाघ्य ७४. उड्डयितव्य. • उड्डयनीय. उड्डेय
१०४ लड़ितव्य लङ्घनीय लय ७५ भाषितव्य भाषणीय भाष्य
१०५ उल्लवितव्य उल्लङ्घनीय उल्लय ७६ रन्तव्य रमणीय रम्य
१०६ लोक्तिव्य लोकनीय लोक्य ७७ लब्धव्य लभनीय लभ्य
१०७ विलोकितव्य विलोकनीय विलोक्य loe वर्तितव्य वर्तनीय वृत्य or पक्तव्य पचनीय पाक्य ७९ प्रवर्तितव्य प्रवर्तनीय प्रवृत्य
१०९ हर्तव्य हरणीय हार्य k० परिवर्तितव्य परिवर्तनीय परिवृत्य
-११० विहर्तव्य विहरणीय विहार्य ८१ शोभितव्य शोभनीय शोभ्य ।
१११ परिहर्तव्य परिहरणीय परिहार्य
९२२/१३५४ FREE